पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० अथर्व संहिताभाष्ये योंपेतेन क्षीरघृतादिना अस्मान् [ सं सृजाति] संसृजतु । मातुः सका- शाद् यद् एनः पापम् इषितम् प्रेरितं सत् नः अस्मान् कृतापराधांन ४ गमेर्लुङि “मन्त्रे घस” इति हेर्लुक् । [ वा ] अथवा पिता अपराड: 66 [ आगन्] आगमत् । “मो नो धातोः” इति नत्वम् हु । अस्मत्कृतापराधेन विमुखः सन् यत् जिही क्रुध्यति । हेड को- धे । छान्दसो वर्णविकारः मातापित्रोद्रोहकृतं यद् उत्पातस्य निमित्तं तदपि शाम्यत्वित्यर्थः ॥ । तृतीया || यीदं मातुर्यदि वा पितुर्नः परि भ्रातुः पुत्राच्चेत॑स एन॒ आग॑न् । याव॑न्तो अ॒स्मान् पि॒तरः सव॑न्ते॒ तेषां॒ सर्वेषां शि॒वो अ॑स्तु म॒न्युः ॥ ३ ॥ यदि॑ । इ॒दम् । मा॒तुः । यदि॑ । वा॒ । पि॒तुः । नः॒ । परि॑ । भ्रानु॑ः । पु॒त्रात् । चेत॑सः । एन॑ः । आंऽअर्गन् । याव॑न्तः । अ॒स्मान् । पि॒तर॑: | सच॑न्ते । तेषा॑म् । सर्वेषाम् । शि॒वः । अस्तु । म॒न्युः ॥ ३ ॥ इदं परिदृश्यमानम् एनः पापं यदि मातुः सकाशात् आगन आग- मत् यदि वा पितुः सकाशात यदि वा भ्रातुः सकाशात् यदि वा अ न्यस्मादपि परिजनात् पुत्राद् वा चेतसः आत्मीयाद् मनसः सकाशात् पापं [नः अस्मान् ] आगमत् । तेन च पापेन क्रुद्धा यावन्तः यत्प- रिमाणाः पितरः अस्मान् सचन्ते समवयन्ति प्रामुवन्ति तेषां सर्वेषां मन्युः क्रोधः शिवो अस्तु शान्तो भवतु ॥ चतुर्थी ॥ अ॒प॒मित्य॒मम॑तीत्तं॒ यद॒स्मि॑ य॒मस्य॒ येन॑ ब॒लिना॒ा चरा॑मि । इ॒दं तद॑ग्ने अनृ॒णो भ॑वामि॒ त्वं पाशा॑न् वि॒चृते॑ वेत्थ॒ सर्वा॑न ॥ १ ॥ अपऽमित्य॑म् । अतीतम् । यत् । अस्मि । यम॒स्य॑ । येन॑ । बलिन । चरैरामि । १ P PJ आ| अगन् | We with Cr. २D चरामसि.