पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२, सू०११७.]२९० षष्ठं काण्डम् । २४१ इ॒दम् । तत् । अने॒ । अनृणः । भवामि॒ । त्वम् । पाशा॑न् । वि॒ऽवृ॑त॑म् । वे॒त्थ॒ । सर्वा॑न् ॥ १ ॥ अपमित्यम् अप॑मातव्यम् अपाकर्तव्यं धान्यादिकम् ऋणम उत्तमर्णाद् गृहीतम् अप्रतीत्तम् पुनस्तस्मै न प्रत्यर्पितम् । अमेङ् प्रणिदाने । अस्माद् अपपूर्वाच्छान्दसः क्यप् । 'मयतेरिदन्यतरस्याम्” इति इत्वम् अत्रापि व्यत्ययेन प्रवर्तते । 'स्वस्य पिति कृति ०" इति तुक् । प्रति- पूर्वाद् ददार्निष्ठा । अच उपसर्गात् तः ” इति धातोस्तकारादेशः । “दस्ति ” इति उपसर्गस्य दीर्घः । ईदृशं यद् ऋणमेव अहम् 66 66 " अस्मि भवामि । ऋणबाहुल्यख्यापनार्थ तादात्म्यव्यपदेशः । यस्माद् एवं तस्माद् बलिना बलवता येन ऋणेन शासितु: यमस्य वशे चरामि हे असे त्वत्प्रसादाद् इदम् इदानीं तत् तेन ॠणेन अनृणः ऋणरहितो भवामि । त्वं खलु तान् सर्वान् ऋणोद्भवान् पारलौकिकान् पाशान् वन्धनरज्जुविशेषान् विचृतम् विचर्तितुं मोचयितुं वेत्थ जानासि । शक्तो भवसीत्यर्थः । X वृती हिंसाग्रन्थनयोः । अस्मात् तुमर्थे “ शकि णमुल्कमुलौ” इति शकेरमयोगेपि छान्दस: कमुल् प्रत्ययःहु ॥ पञ्चमी ॥ इ॒हैव सन्त॒ प्रति॑ दद्मं एनज्जीवा जीवेभ्यो नि ह॑राम एनत् । अ॒प॒मित्य॑ धा॒न्य॑ वो॒ यज॒घसा॒हमि॒दं तद॑ग्ने अनृ॒णो भ॑वामि ॥ २ ॥ इ॒ह । ए॒व । सन्त॑ः । प्रति॑ । दु॒ह्म॒ । ए॒न॒त् । जी॒वाः । ज॒वेभ्य॑ः । नि । हु- रामः । एनत् ।. अप॒ऽमित्य॑ । धा॒न्य॒म् । यत् । ज॒घस॑ । अ॒हम् । इ॒दम् । तत् । अग्ने । अ॒नृ- णः । भवामि ॥ २ ॥ इहैव इह लोक एव सन्तः विद्यमाना एनद् ऋणं प्रति दध्मः उ 2 p DJ वृत॑म्. We with Cr. २ B दध्म ए. ३ A न्य] ३. BDS c. न्यूं ३. We with BKKRV. 1 S' अपमापतव्यम्.