पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२. सू०११t.]२९१ षष्ठं काण्डम् । २४३ इत्यर्थः । तृतीये लोके स्वर्गादपि उत्कृष्टे नाकपृष्ठादौ वयम् अनृणा भवे- म । अन्येपि ये लोका: देवयाना: देवा एव येषु यान्ति गच्छन्ति ने तथोक्ताः । अधिकरणे ल्युट्ङ्क । ये च लोकाः पितृयाणा: पितॄणाम् असाधारणभोगभूमयः तान् सर्वान् लोकान् तत्प्राप्त्युपायभूतान् पथ: मार्गश्च । यद्वा लोक्यन्त इति लोकाः पन्थान: देवानेव यैर्यान्ति ते देवयानाः पितॄनेव यैर्यान्ति ते पितृयाणाः । उभयत्र करणे ल्युट् । य एवम् उभये विभिन्ना मार्गाः तान् सर्वान् अनृणा: ऋणप्रतिबन्धरहिताः सन्तः आ क्षियेम अभिगच्छेम । सगत्योः । तुदादित्वात् शः ॥ ॐ क्षि निवा- [इति ] द्वितीयं सूक्तम् ॥ ' यद्धस्ताभ्याम्” इति तृतीयं सूकम् । अस्य विनियोगः पूर्वतृचेन सह उक्तः ॥ तत्र प्रथमा ॥ यस्ता॑भ्यां चकूम किल्बिषाण्य॒क्षाणां गनुमु॑प॒लिप्स॑मानाः । उग्रंपश्ये उग्रजौ तद्याप्स॒रसा॒ावनु॑ दत्तामृ॒णं न॑ः ॥ १ ॥ यत् । ह॒स्ता॑भ्याम् । च॒कृ॒म । किरि॑वषाणि । अ॒क्षाणा॑म् । ग॒लुम् । उप॒ऽलि- प्स॑मानाः । उ॒ग्रंप॒श्ये इत्यु॑ग्रमऽप॒श्ये : उग्रऽजितौ । तत् । अद्य । अ॒प्स॒रसो॑ । अनु॑ । दृत्ताम् । ऋणम् । नः ॥ १ ॥ हस्ताभ्याम् । इन्द्रियाणाम् उपलक्षणम् एतत् । हस्तपादादीन्द्रियैः कि- विषाणि पापानि यत् चक्रम वयं कृतवन्तः स्मः | अक्षाणाम् इन्द्रि- याणां गलुम् गन्तव्यं शब्दस्पर्शादिविषयम् उपलिप्समाना: उपलब्धुम् अ- नुभवितुम् इच्छन्तः । यद् ऋणं चकृमेत्यर्थः । गनुम् इति । गमे: औणादिक: कुप्रत्ययः । “अनुदात्तोपदेश" इत्यादिना अनुनासिकलोपः । उपपूर्वान लभे: इच्छासनि “सनि मीमाधुरभलभ?? इति अच इस् १ K K V रा॒न्तु". We with ABBDRSPPJC+C1.