पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२. सू°११९. ]२९२ षष्ठं काण्डम् । २४५ देतोः नः अस्मान् यमस्य पुण्यपापानुरूपं दण्डयितुर्देवस्य संबन्धिनि लोके स्थाने उत्तमर्ण: ऋणम् एच्छमान: ॠणं ग्रहीतुम् अभित इच्छन अधि- रज्जुः अस्मद्रहणाय पाशहस्तो भूत्वा न आयत् न प्राप्नोति । तथा अ- नुदत्तम् इति संबन्धः । अय गतौ । व्यत्ययेन परस्मैपदम् ॥ तृतीया ॥ यस्मा॑ ऋ॒णं यस्य॑ जा॒यामु॒पैमि॒ यं याच॑मानो अ॒भ्यैनं॑ दे॒वाः । ते वाच॑ वादिषु॒र्मोत्त॑रा॒ मद्देव॑पत्ती॒ अप्स॑रस॒ावधी॑तम् ॥ ३ ॥ यस्मै॑ । ऋ॒णम् । यस्य॑ । ज॒यम् । उप॑ऽऐमि॑ि । यम् । याच॑मानः । अ- भि॒ऽऐमि॑ । दे॒वाः । ते । वाच॑म् । वा॒दि॒षुः । मां । उत्त॑रा॒म् । मत् । देव॑पत्ती॒ इति॒ देव॑ऽपत्नी 1 अप्स॑रसौ । अधि॑ि । इतम् ॥ ३ ॥ यस्मै उत्तमर्णाय वस्त्रहिरण्यधान्यादिकम् ऋणम् अहं धारयामि । धा- ८८ रयते: प्रयोगाभावेपि अर्थसत्तां द्योतयितुं 'धारेरुत्तमर्ण: ” इति चतु- र्थी । यस्य पुरुषस्य जायाम भार्याम् उपैमि कामुकः सन् उपग- च्छामि । तथा यं पुरुषं स्वामिनम् उत्तमर्ण वा याचमानः इष्टं धनं प्रार्थयमानः हे देवा: अभ्येमि अभिगच्छामि । ते सर्वे मत् मत्तः उ शराम उत्कृष्टतरां वाचं प्रतिकूलां मा वादिषुः मा ब्रुवन्तु | हे देवप- ली देवपत्न्यौ देवानां जन्यौ जायाभूते अप्सरसो अधीतम मविज्ञापनं चित्तेऽवधारयतम् । ॐ इक् स्मरणे ॥ चतुर्थी ॥ यदी॑व्य॒न्नृ॒णम॒हं कृ॒णोम्यदा॑स्य॒न्नम्न उ॒त संगृणामि । वै॒श्वा॒न॒रो नो॑नो॒ अधि॒षा वसि॑ष्ठ॒ उदन्न॑याति सु॒कृ॒तस्य॑ लो॒कम् ॥ १ ॥ यत् । अदी॑व्यन् । ऋ॒णम् । अ॒हम् । कृ॒णोति॑ । अदा॑स्य॒न् । अ॒ग्ने॒ । उ॒त । सम्रगृणामि । १ Cº उपऽपमि॑ि. We with PP J. २ P J मा. ३ P अप्स॒रसौ. We witlh PJC. 1S' चित्तंवधारयतम् अवधारयतम्.