पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२, सू० १२०.]२९३ षष्ठं काण्डम् । २४९ नीया अदीना वा देवमाता जनित्रम् जननकारणम् । अन्तरिक्षम् अ- वकाशात्मकोन्तरिक्षलोकः भ्राता सर्वदा सहभाविवात् । अतो नः अ-. स्माकं मात्रादिकृतं पापम् अस्तीत्यर्थः । ते सर्वे अभिशस्त्या अभिशंस- नाद् मिथ्यापवादजनितात् पापाद् नः अस्मान् । रक्षन्विति शेषः ॥ त- था नः अस्माकं द्यौः धुलोकः पिता वृष्ट्यादिप्रदानेन रेतःसेकस्य कर्ता । स च पित्र्यात् पिनुरागताद् दोषाद् ऋणादानादिरूपात् । "पि- " तुर्यच्च ” इति यत् प्रत्ययः । शं भवाति सुखम् उत्पादयतु । पि- त्र्यमपि दोषं निवर्त्य अस्मान् सुखिनः करोत्वित्यर्थः । अहं च जमि व्यर्थमेव मृत्वा प्राणान् परित्यज्य परलोकहितं यागहोमदानादिकम अ- ननुष्ठाय लोकात लोकनीयात् स्वर्गादेः मा अव पत्सि अवपन्नः अधो- गतिर्मा भूवम् । यद्वा जामिम् इति पदच्छेदः । जामिर्भगिनी तद्वन्त्रि- षिद्धा स्त्री ताम ॠत्वा गत्वा निषिद्धाचरणेन अवपन्नो मा भूवम इत्य- र्थः । दौ । मङि लुङि उत्तमैकवचने रूपम् ४ ॥ तृतीया || यत्रा॑ सु॒हादे॑ः सु॒कृतो॒ मद॑न्ति वि॒हाय॒ रोम॑ त॒न्व॑ १: स्वाया॑ः । अयो॑णा॒ अङ्गैरहु॑ताः स्व॒र्गे तत्र॑ पश्येम पि॒तरौ च पु॒त्रान् ॥ ३ ॥ यत्र॑ । सु॒ऽहादे॑ः । सु॒ऽकृत॑ः । मद॑न्ति । वि॒ऽहाय॑ । रोग॑म् । त॒न्वः । स्वाया॑ । अशो॒णः । अङ्गैः । अहु॑ताः । स्व॒ऽगे । तत्र॑ । प॒श्ये॒म॒ । पि॒तरो॑ । च॒ । पुत्रान् ॥ ३ ॥

यत्र यस्मिनुत्तमे स्वर्गादिलोके सुहार्द: शोभनहृदया: सुकृत: शो- भनं यागादिकं कृतवन्तो जनाः स्वायाः स्वकीयायाः तन्वाँ: शरीरस्य संबन्धिनं रोगम् पापफलभूतं ज्वरादिकं विहाय परित्यज्य मदन्ति दु:- खासंस्पृष्टकेवलसुखानुभवेन माद्यन्ति वयमपि अङ्गैः अवयवैर्हस्तपादादिभिः अश्रोणा: कुठादिरोगरहिता अद्भुता: अकुटिलगतयः सन्तः तत्र पुण्यकृ ₹ ABSC न्वाः ई. We with BKKR V. 1S inserts तथा alier माद्यन्ति.