पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० अथर्वसंहिताभाष्ये द्भिः प्राप्ये स्वर्गे लोके पितरौ पितरं मातरं च । त्रा” इति पितुः शेषः । कुर्या ॥ 66 x“पिता मा. तथा आत्मीयान् पुत्रांश्च पश्येम सा- चतुर्थी | विषाणा पाशान् वि ष्याध्य॒स्मद् य उत्त॒मा अ॑ध॒मा वा॑रु॒णा ये । दु॒ष्वयँ दुरि॒तं नि॑ि वा॒स्मदर्थ गच्छेम सुकृ॒तस्य॑ लो॒कम् ॥ १ ॥ वि॒ऽसाना॑ । पाशा॑न् । वि । स्य॒ । अधि॑ । अ॒स्मत् । ये । उ॒त्ऽत्त॒माः । अ॒ध- माः । वारु॒णाः । ये । • दुःऽस्वय॑म् । दुःऽइ॒तम् । निः । स्व॒ । अ॒स्मत् । अथ॑ । ग॒च्छेम॒ । सु॒ऽकृत- स्य॑ । लोकम् ॥ १ ॥ पः । हे बन्धनाभिमानिनि निरृतिदेवते पाशान् अस्मदवयवगतान् बन्धन- रज्जुविशेषान् विषाणा विमुञ्चती अस्मत् अस्मत्तः अधि उपरि वि ष्य विमुञ्च । षो अन्तकर्मणि । ‘ओतः श्यनि” इति ओकारलो- पाशा विशेष्यन्ते । ये पाशा उत्तमा उत्कृष्टा ऊर्ध्वकाया- श्रिताः ये च अधमा: निकृष्टा अध:कायत ये च वारुणा: वरुण- संबन्धिनः सर्वकायाश्रिताः पाशा: । “उदुत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय" इति हि निगमः [ ऋ०१.२४.१५] | इ- त्थम् अनेकभेदभिन्नान् पाशान् अस्मत्तो विमुञ्चेत्यर्थः । अपि च दुःख- इयम् दुष्टस्वप्नदर्शनजनितं दुरितं पापम् [अस्मत् ] अस्मत्तो निः व नि- र्गमय ।

  • षू प्रेरणे । तुदादित्वात् शः । तन्वादीनां छन्दसि ब-

हुलम्" इति यण् ४ । अथ पाशविमोचनानन्तरं सुकृतस्य पुण्यस्य 66 फलभूतं लोकम् इमं च अमुं च गच्छेम प्राप्नुयाम ॥ पञ्चमी ॥ यद् दारु॑णि ब॒ध्यसे॒ यच्च रज्ज्वां यद् भूम्यां॑ ब॒ध्यसे॒ यच्च॑ वा॒ाचा । १ C- दुःप्व. २ None of our sunita MSs, and Vaidikas huve he visarga after नि. All the MSS. read gear. । निष्व lor नि: ध्व both here and in its test.