पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ अथर्वसंहिताभाष्ये 66 च्छिन्नं तन्तुम् | तायते कुलं विस्तार्यते अनेनेति तन्तुः पुत्रपौत्रादिलक्षण: संतान: । तम् अनुमविश्य सं चॅरेम संप्राप्नुयाम । एतदेव हि संसारि- णः पुरुषस्य अमृतत्वम् । तथा च मन्त्रवर्णः । 'प्रजाम अनु प्रजाय- से तदु ते मर्त्यामृतम्" इति [तै० ब्रा० १, ५५, ६ ] “प्रजाभिरग्ने अ मृतत्वम् अश्याम्” इति च [ ऋ० ५.४.१०] ॥ 66 द्वितीया ॥ त॒तं तन्तुमन्वेकै तरन्ति॒ येषां॑ द॒त्तं पित्र्य॒माय॑नेन । अ॒ब॒न्ध्वेके॒ दद॑तः प्र॒यच्छ॑न्तो॒ दातुं चेच्छि॑धा॒ान्स स्व॒र्ग ए॒व ॥ २ ॥ त॒तम् । तन्तु॑म् । अनु॑ । एकै । त॒र॒न्ति॒ । येषा॑म् । द॒त्तम् । पित्र्य॑म् । आ॒ऽ- अय॑नेन । अबन्धु । एकै । दद॑तः । प्र॒ऽयच्छ॑न्तः । दातु॑म् । च॒ | इत् । शिक्षन् । सः । स्वःगः । एव ॥ २ ॥ एके केचन जना ऋणिनः सन्तः देहपातोत्तरकालं ततम् विस्तीर्ण तन्तुम् पुत्रपौत्रादिलक्षणं संतानम् अनुलक्ष्य तरन्ति ऋणम अतिक्राम- न्ति । पुत्रादिभिम्तस्य पितृगतस्य ॠणस्य अपाकरणात् । येषां जनानाम् ऋणवतां पित्र्यम् पितुरागतमपि ऋणम् आयनेन आगमनेन पुत्रपौत्रा- दिषु प्रवेशनेन दत्तम् उत्तमणेभ्य: प्रत्यर्पितं भवति । ते तरन्तीति पूर्वत्र संवन्धः । अस्वेवं पुत्रपौत्रादिसंतानवताम् । येषां तु तदभावः कथं ते अनृणा: स्युरिति तत्राह अवन्ध्वेक इति । अबन्धु । " सुपां सु- 66 लुक्" इति जसो लुक् । अवन्धनः । बभाति कुलं संततम् अ- विच्छिन्नं करोतीति बन्धुः पुत्रपौत्रादिलक्षण: संतानः । तद्रहिता एके जना ददतः । ४ चतुर्थ्यर्थे षष्ठी । हिरण्यधान्यादिकं ददते उ तमर्णाय पितृकृतम् आत्मकृतं चेति उभयविधमपि ॠणं प्रयच्छन्तः इह १ A B चेच्छिक्षा' corrected to चेच्छिक्षा R चेच्छिा.. २PJ शिक्षान्. We with PC. 1S' कुलसंततम्.