पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२. सू० १२२.]२९५ षष्ठं काण्डम् । २५५ लोक एव प्रत्यर्पयन्तो दातुं चेत् शिक्षान् सर्वात्मना प्रत्यर्पयितुं यदि श नुवन्ति शक्त्यभावेपि तदिच्छामात्रं वा विद्यते स एव तेषां स्वर्ग: । ता- वन्मात्रेणापि सर्वम् ऋणम अंपाकृत्य स्वर्गभाजो भवन्तीत्यर्थः । शि- ज्ञान इति । शकु शक्तौ इत्यस्मात् सनि “ सनि मीमा० इत्यादिना अच: स्थाने इस आदेशः । अत्र लोपोभ्यासस्य” इति अभ्यासलोपः । लेटि आडागमः । 'इतश्च लोपः परस्मैपदेषु” इति इकारलोपः । संयोगान्तलोपे तस्य असिद्धत्वात् नलोपाभावः ॥ 66 66 तृतीया || अ॒न्वार॑भेथामनु॒संर॑भेथामे॒तं लो॒कं श्रृद्दधा॑नाः सचन्ते । यद् व पक्कं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दंपती सं येथाम् ॥ ३ ॥ अनुऽआर॑भेषाम् । अनुऽसंर॑भेषाम् । ए॒तम् । ललो॒कम् । ऋ॒ऽदधा॑नाः । सचन्ते । यत् । वा॒म् । प॒क्कम् । परि॑िऽविष्टम् । अ॒ग्नौ । तस्य॑ | गुप्त॑ये । दु॑पती इत दम्पती | सम् । श्रयेथाम् ॥ ३ ॥ 66 हे दंपती जायापती अन्वारभेथाम् परलोकहितं सत्कर्म अनुलक्ष्य त स्य आरम्भः क्रियताम् । अनुसंरभेथाम् आरम्नानन्तरं तत्रैव संरब्धौ संयुक्तौ भवताम् । सत्कर्मणाम् अग्निहोत्रादीनाम् अनारम्भः आरव्यानां च तेषां परित्यागश्च सर्वथा न युक्त इत्यर्थः । एतम् कर्मफलभूतं लो- कम स्वर्गादिकं श्रद्दधाना: श्रद्धावन्तः आस्तिक्यबुद्धियुक्ताः कर्मानुष्ठानत- त्परा जनाः सचन्ते सेवन्ते । "सचस्वा नः स्वस्तये” सेवस्व नः स्वस्तये इति हि निरुक्तम् [नि०३.२१] । यस्माद् एवं तस्मात् हे दंपती युवामपि धान भवतम् इत्यर्थः । वां युवाभ्याम् अ यत् पक्कम पाकेन संस्कृतं स्थालीपाकादिलक्षणम् अन्नम् । प्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयो: ० " इति चतुर्थीडिवचनान्तस्य वाम आदेश । पक्कम् इति । पचेरुत्तरस्य निष्ठातकारस्य “पचो वः इति 66 >> 1S' उपा. -