पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२. सू० १२३.]२९६ षष्ठं काण्डम् । २५७ त्रित्वसंख्यापूरके नाके । कं सुखम् अकं दुःखम् नास्मिन् अकम् अ- स्तीति नाकः । Y "नभ्राण्नपाद्" इत्यादिना नञः प्रकृतिभा वः । दुःखासंस्पृष्टे स्वर्गलोके सधमादम पुत्रपौत्रादिभिः सह हर्षो यथा भवति तथा मदेम हृप्येम । हु“ सध मादस्ययोश्छन्दसि इति सहशब्दस्य सधादेशः ॐ ॥ "> पञ्चमी ॥ शु॒द्धाः पू॒ता यो॒ोषितो॑ य॒ज्ञिया॑ इ॒मा ब्र॒ह्मणा॒ हस्ते॑षु प्रपृथक् सा॑दयामि । यत्का॑म इ॒दम॑भिष॒ञ्चामि॑ वो॒हमिन्द्रो म॒रुत्वा॒ान्स द॑दातु॒ तन्मे॑ ॥ ५ ॥ शु॒द्धाः । पू॒ताः । यो॒ोषित॑ः । य॒ज्ञिया॑ । इ॒माः । ब्र॒ह्मणा॑म । हस्ते॑षु॒ । प्र॒ऽपू॒ थक् । सा्॒यामि॒ । यत्का॑मः । इ॒दम् । अ॒भि॒ऽसि॒ञ्चामि॑ । व॒ः । अ॒हम् । इन्द्र॑ । म॒रुत्वा॑न् । सः । द॒ातु । तत् । मे ॥ ५ ॥ शुद्धा: पापरहिताः पूता: जगत्पवित्रभूता योषितः स्त्रीरूपाः यज्ञियाः यज्ञार्हा इमा अप: ब्रह्मणाम् ब्राह्मणानां चतुर्णाम आर्षेयाणाम ऋत्विजां हस्तेषु प्रक्षालनेन पृथक् सादयामि अस्मदुपभोगार्थं स्थापयामि । यत्का- मः यत्फलं कामयमानः इदम् इदानीम हे आपः वः युष्मान् अहम् अभिषिञ्चामि अभितो निनयामि । X षिच क्षरणे । “शे मुचादी- नाम " इति नुम् । मरुत्वान् मरुद्गणैर्युक्तः स प्रसिद्ध इन्द्रः मे मह्यं तत् फलं ददातु प्रयच्छतु ॥ ए॒तं स॑धस्मा॒ परि॑ वो ददामि यं शे॑व॒धिमा॒ावहा॑ज्जा॒तवे॑दाः । अ॒न्वा॒ाग॒न्ता यज॑मानः स्व॒स्ति तं स्म॑ जानीत पर॒मे व्योमन् ॥ १ ॥ ए॒तम । स॒ध॒ऽस्था॒ । परि॑ । वः॒ । द॒ामि॒ । यम् । शेव॒ऽधिम् । आ॒ऽवहा॑त् । ज्वे॑दाः । अनु॒ऽआ॒ग॒न्ता । यज॑मानः । स्व॒स्ति । तम् । स्म । जानी॒त । पर॒मे । विऽओं- 1 मन् ॥ १ ॥ ३३