पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ अथर्वसंहिताभाष्ये सर्वा पवित्रा वित॒ताध्य॒स्मत् तन्मा तरीन्निरृति॒ि अरा॑तिः ॥ ३ ॥ अ॒भि॒ऽअञ्ज॑नम् । सुर॒भि । सा । सऽरृद्धि: । हिर॑ण्यम् । वर्च॑ः । तत् । ऊ॒ इति॑ । पू॒त्रिम॑म् । ए॒व । । सर्वा॑ । पवित्र । विऽत॑ता । अधि॑ि । अस्मत् । तत् । मा। तारीत् । निःऽॠ- तिः । मो इति॑ । अरा॑तिः ॥ ३ ॥ यद् एतद् वर्षजलं मदङ्गे पतितं तत् अभ्यञ्जनम् अभ्यङ्गसाधनम् । इदं तैलं सुरभि सौरभ्योपेतं चन्दनादिकम् । सैव समृद्धिः अस्माकम् अ- भिवृद्धिः । हिरण्यम स्वर्णमयालंकारादि । वर्च: बलम् । इत्थम् अभ्यञ्ज- नाद्यात्मना भाव्यमानं तत् वर्षबिन्दुजलं पूत्रिमम् पवनसाधनमेव शुद्धिक रमेव । न दोषावहम् इत्यर्थः । X पूज् पवने इत्यस्मात् छान्दसः क्रिप्रत्ययः । 'क्रेर्मम नित्यम्" इति मप् । सर्वा सर्वाणि प वित्रा पवित्राणि पवनसाधनानि अभ्यञ्जनादीनि उक्तानि अनुक्तानि च अस्मदधि अस्माकम् उपरि वितता विततानि विस्तृतानि । ८८ श्छन्दसि बहुलम्" इति शेर्लोपः & । तत् तस्मात् पवित्राच्छन्नवाद् निरृतिः अनिष्टकारिणी पापदेवता अस्मान् मा तारीत् मातिकामतु । अराति: शत्रुश्च सो मैव अतिक्रामनु । ॐ तू लवनतरणयोः । अ- स्मान् माङि लुङि सिचि वृद्धौ "इट ईटि" इति सिलोपः ॥ इति सायणार्यविरचिते अथर्वसंहिताभाष्ये षष्ठकाण्डे द्वादशोनुवाकः ॥ त्रयोदशेनुवाके नव सुक़ानि । तत्र 'वनस्पते वीडङ्गः” इति प्रथमं सूक्तम् । अत्र आद्येन तृचेन नवं रथम अभिमन्य जयकामं राजानं रथम आरोहयेत् । तद् उक्तं कौशिकेन । “वनस्पते [ ६. १२५] अया 'विष्ठा [ ७.३] अग्न इन्द्रः [ ७.११५] दिशश्चतस्रः [२२] इति न- “वं रथं राजानं ससारथिम् आस्थापयति" इति [ कौ०२. ६] ॥ तथा आधाने रथचक्रहोमानन्तरम् अनेन आतिष्ठेत् ॥ अत्र “इन्द्रस्यौनः” इत्यनया तत्रैव कर्मणि च रथचक्रे जुहुयात् ॥ उक्तं वैताने ८ 1 इन्द्रस्यौजो मरुताम् अनीकम [६. १२५.३] इति र ,,