पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६३ [अ० १३. सू० १२५.]२९६ षष्ठं काण्डम् । “घम् अभि हुत्वा वनस्पते वीङ्गः [ ६. १२५] इत्यातिष्ठति" इति [ वै० २.२] ॥ तथा महाव्रते माध्यन्दिनसवने अनेनाभिमन्त्रितं रथं राजानम् अन्यं वा आरोहयेत् । “वनस्पते वीडङ्ग इत्यभिमन्त्रितं रथम आरोहयति इति हि वैतानं सूत्रम [ वै०६.४] ॥ "" “ उप श्वासय" इति तृचेन परसेनात्रासनविद्वेषणकर्मणि भेर्यादिवादित्रं सूत्रोक्तप्रकारेण संपात्य त्रिस्ताडयित्वा वादकाय प्रयच्छेत् । सूत्रितं हि । उच्चैर्घोष: [[५. २०] उप श्वासय [ ६.१२६] इति सर्ववादित्राणि प्रात्य नगरोशीरेण संधाव्य संपातवन्ति त्रिराहत्य प्रयच्छति" इति [ कौ०२.७] ॥ 68 तथा महाव्रते अनेन तुचेन भूमिदुन्दुभिं ताइयेत् । तद् उक्तं वैता- ने । “भूमिदुन्दुभिम औक्षेणापिनद्धं पुच्छेनाघ्नन्त्युच्चैर्घोष उप श्वासय इति [वै० ६.४] ॥ ' तत्र प्रथमा ॥ वन॑स्पते वी॒ो हि भूया अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीर॑ः । गोभिः॒ः स॑न॑द्धो असि वी॒डय॑स्वास्मा॒ता ते॑ जयतु जेवा॑नि ॥ १ ॥ वन॑स्पते । वी॒डुऽअ॑ङ्गः । हि । भूयाः । अ॒स्मत्ऽस॑खा । प्र॒ऽतर॑णः । सु॒वीर॑ । गोभिः । सऽन॑द्धः । अ॒सि॒ । वी॒डय॑स्व । आस्थता । ते । जयतु । जे- वा॑नि ॥ १ ॥ हे वनस्पते । विकारे प्रकृतिशब्दः । वनस्पतिविकार वृ- क्षनिर्मित रथ । * “ आमन्त्रितस्य च” इति षाठिकम् आद्युदात्त- त्वम् । वीङ्गः दृढाङ्गो भूयाः । त्वदीयानि अङ्गानि ईषाचऋयु - गादीनि दृढानि भवन्त्वित्यर्थः । हिशब्दः प्रसिद्धौ । " हि च इति निघातप्रतिषेधाद् यासुट उदात्तत्वम् । य: तमानख्याना मित्रभूता यस्य स तथोक्तः । हः सखिभ्यः' " अस्मत्सखा वयं सखा- 66 ॐ तत्पुरुषे हि "रा- जाह: इति समासान्तः [ स्यात् ] । अतो मात्र प्रसङ्गः । व- . 1S' अवयवानि. 099