पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये । २६४ हुव्रीहौ पूर्वपदमकृतिस्वरत्वम् प्रतरण: प्रकर्षेण शत्रुभ्यस्तारयिता सुवीर: शोभनैर्वीरैयधैरुपेतः ।

  • "वीरवीय च” इति उत्तरपदा-

गोभिः । द्युदात्तत्वम् । विकारे प्रकृतिशब्दः । गोवि- कारैश्चर्मरज्जुभिः संनद्धः सम्यक् दृढं बद्धः असि अत एव वीळयस्व दृढो भव । संग्रामयोग्यो भवेत्यर्थः । ते तव आस्थाता अधिष्ठाता पुरुष: जेवानि जेतव्यानि परकीयानि बलानि सुवर्णरजतराज्यादीनि वा परकी- याणि जयतु । Xजि जये “कृत्यायें तवैकेन्” इति कर्मणि त्वन् "" प्रत्ययः । 'नित्यादिर्नित्यम्' इति आद्युदात्तत्वम् ॥ 66 66 द्वितीया || दि॒वस्पृ॑थि॒व्याः पयज उद्धृतं वन॒स्पति॑भ्यः॒ पर्याभृतं सह॑ः । अपामोज्मानं पर गोभिरावृ॑त॒मिन्द्र॑स्य॒ वज्रं ह॒विषा रथे॑ यज ॥ २ ॥ दि॒वः । पृथि॒व्याः । परि॑ । ओज॑: । उत्ऽभृ॑तम् । वन॒स्पति॑ऽभ्यः॒ । परि॑ । आऽभृ॑तम् । सह॑ः | 1 अ॒पाम् । ओज्मान॑म् । परि॑ । गोभिः॑ । आऽवृतम् | इन्द्र॑स्य | वज्र॑म् । ह विषा॑ । रथ॑म् । य॒ज॒ ॥ २ 66 दिवः धुलोकात् पृथिव्याच सकाशाद् ओजः तदीयं बलम् उद्धृतम् उद्धृतम् । युसंबन्धिवृष्टिजललक्षणस्य रेतसो निषेकात् पृथिव्य॑वयवैरुपचया- च । तदीयं सारम् उद्धृत्य रथात्मना निर्मितम् इत्यर्थः । परिः पञ्चम्यनुवादी । 'हृग्रहोर्भ: " इति भत्वम् । तथा वनस्पतिभ्यः सारवद्भ्यो वृक्षेभ्यः सकाशाद् आभृतम् आहृतं सहः पराभिभवनक्षमं वलमेव अयं रथः । तथा अपाम् उदकानाम् ओज्मानम् । ओजो बलम् । तदात्मकम् | उदकसंवर्धितवृक्षविकारत्वात् । परितो गोभिः गो- विकारैश्चर्मभिरावृतम् आवेष्टितम् इन्द्रस्य वज्रम् इन्द्रायुधवद् अमतिह- ₹ ABBDKKŚVC. C. भृत [ with RP J. २ PC भृंतम् ॥iew with PJ. 1S' पृथिव्यवयवानुपमाघ 25 तदा. -