पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १३. सू° १२७.]३०० षष्ठं काण्डम् | २६९ विद्रधस्य विदरणशीलस्य व्रणविशेषस्य | बलासस्य बलं शारीरम् अस्य- ति क्षिपतीति बलास: कासश्वासादिः तस्य | लोहितस्य लोहितवर्णस्य । एतद् विसर्पकविशेषस्य नाम । यद्वा लोहितं रुधिरम् | रुधिरस्रावात्म- कस्य रोगस्येत्यर्थः । विसल्पकस्य विविधं सर्पति नांडीमुखेन शरीरस्य अन्तर्व्याप्नोतीति विसर्पक: 1 कपिलकादित्वात् लत्वम् । वंविधस्य रोगजातस्य पिशितं चन | चनशब्दः अप्यर्थे । निदानभूतं दुष्टं मांसमपि । अपिशव्दाद् दुष्टत्वगादिकम् । मोच्छिष: मोच्छेषय | वातपित्तश्लेष्मणां दोषाणां तारतम्येन त्वगसृड्यांसादीन् धातून दूषयि- विसर्पकादयो रोगा उत्पद्यन्ते । सनिदानांस्तान् सर्वान् निवर्तयेत्य- ऋउच्छिष इति । शिषु विशेषणे | लदिवाच्चे: अङ् आदेशः ४ ॥ द्वितीया ॥ त्व र्थः यौ बलास तिष्ठ॑त॒: कक्षै मुष्कावप॑त्रितौ । वेदाहं तस्य॑ भेष॒जं चीपुरभि॒चक्ष॑णम् ॥ २ ॥ अपं यौ । ते॒ । ब॒ल॒ास॒ । तिष्ठ॑तः । कक्षै । मु॒ष्कौ । । वेद॑ । अ॒हम् । तस्य॑ । भेषजम् । चीपुः | अ॒भि॒ऽचक्ष॑णम् ॥ २ ॥ । हे बलास कासश्वासादिरोग ते तव यौ विकारौ विसर्पकादिरूपौ को बाहुमूले तिष्ठतः । मुप्कौ अण्डौ च अपती अपकृष्टम् आश्रित तस्य ताहग्विकारोपेतस्य बलासस्य अहं भेषजं [वेद] जानामि । किं तद् इति उच्यते । चीपंदु: एतसंज्ञो द्रुमविशेषः । अभिचक्षणम् व्याधिमूलं स म्यग् अभिचक्ष्य ज्ञात्वा निवर्तकम् औषधम् इत्यर्थः ॥ तृतीया || यो अङ्गयो यः कर्ण्यो यो अ॒क्ष्योर्वसल्कः । वि वृ॑हामो वि॒सल्प॑कं विद्र्धं हृदयाम॒यम् । १ So we with all our Mss. and Vainlikas So Ru. Sayapa's text and commuejis tary rrad चीपदु:. 1S' नीडा,