पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ अथर्वसंहिताभाष्ये सप्तमी ॥ यो नो॑ो भद्रहमंकरः सायं नक्तमथो दिवा॑ । तस्मै॑ ते नक्षत्रराज॒ शक॑धूम॒ सा नम॑ः ॥ ४ ॥ । यः । नः॒ । भ॒द॒ऽअ॒हम् । अ॒रः । स॒यम् । नक्त॑म् । अथो॒ इति॑ । दिवा॑ । तस्मै । ते । नक्षत्रऽराज | शर्कऽधूम | सदा॑ । नर्मः ॥ ४ ॥ हे शकधूम ब्राह्मणात्मक नक्षत्रराज नक्षत्राणाम् अधिप हे सोम य- स्त्वं [नः ] सायम सायाहूकाले नक्तम् रात्रौ अथो अपि च दिवा दि- वसे भद्राहम् पुण्याहं सुदिनम् अकरः कृतवान् असि । र्लुङि “कृमृहरुहिभ्य: इति : अङ् आदेश: विधाय ते तुभ्यं सदा सर्वदा नमः नमस्कारोस्तु ॥ करोते- 66 तस्मै तथा- [ इति ] त्रयोदशेनुवाके द्वितीयं सूक्तम् ॥ ८८ "" भगेन मा सॅम्" इति तृचेन शङ्खपुष्पिकामूलं खावा संपात्य अ भिमन्त्र्य सौभाग्यकामस्य बनीयात् ॥ तथा तत्रैव कर्मणि अनेन शङ्खपुष्पिकापुप्पम् अभिमन्त्र्य शिरसि व- भीयात् ॥ तद् उक्तं संहिताविधौ । “भगेन मा [ ६. १२९] न्यस्तिका [ ६.३९] ‘‘इदं खनामि[७.३७] इति सौवर्चलम ओषधिवच्ढुक्कुप्रसूनं शिरस्यपि- “हत्य ग्रामं प्रविशति इति [ कौ०४.१२] ॥ 66 66 'रथजिताम्" इत्यादिसूक्तत्रयेण दुष्टस्त्री वशीकरणकर्मणि माषान् अ- भिमन्य स्त्रियाः संचरणस्थलेषु प्रक्षिपेत् ॥ तथा तत्रैव कर्मणि अनेन तृचत्ररोण शंरभृष्टी: संदीप्ता: प्रतिदिशं प्रक्षिपेत् ॥ तथा तत्रैव कर्मणि आवलेखिनीं स्त्रीमतिकृतिं कृत्वा सूत्रोक्तप्रकारेण धनुरिषुं च कृत्वा अनेन तृचत्रयेण प्रतिकृतिं हृदये विध्येत् || & Such is the neit of all or 31.58. and Vidikas. SoS. Busia शिग्स्युपवृत्य. ' शिरभृ'. 3S' प्रकृति.