पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ अथर्वसंहिताभाष्ये तेन॑ मा अ॒गिनं॑ कृ॒ण्वप॑ गा॒न्त्वरा॑तयः ॥ ३ ॥ यः । अ॒न्ध । यः । पुन॒ऽस॒रः । भग॑ः । वृ॒क्षेषु॑ । आऽहि॑तः । तेन॑ । मा । भगिन॑म् 1 1 अर्प 1 द्वान्तु । अरा॑तयः ॥ ३ ॥ यो भगः अन्धः दृष्टिरहितः । हु तथा च यास्कः । अन्धो भग इत्याहु: । प्राशित्रम् अस्याक्षिणी निर्जघानेति च ब्राह्मणम् इति [नि० १२.१४] । यो भगः पुनःसर: । दृष्टिराहित्येन पुरतो गन्तुम् अशक्नुवन् गतप्रदेश एव पुनः सरति गच्छतीति पुनःसरः । अत एव वृक्षेषु स्थाणुषु मार्गस्थेषु स्थाणुषु आर्हतः ताडितो भवति । यो भगः आन्ध्येन पुरतोऽन्यत्र गन्तुम् अशक्नुवन् गृहीतं न परित्यजतीत्यर्थः । तेन भगेन सौभाग्यकरेण देवेन । उक्तार्थम् अन्यत् ॥ चतुर्थी ॥ रथजित राथजिते॒यीना॑म॒प्स॒रसा॑म॒यं स्त॒रः । देवाः म हि॑िणुत स्मरमसौ मामनु॑ शोचतु॑ ॥ १ ॥ । । र॒ष॒ऽजता॑म् । रा॒ष॒ऽजिते॒यीना॑म् । अ॒प्स॒रसा॑म् । अ॒यम् । स्मै॒रः । देवः : । म । हि॒णुत॒ । स्मा॒रम् । अ॒सौ । माम् । अनु॑ । शो॒ोचतु ॥ १ ॥ हे रंथजिते रथेन जेतव्ये माषाख्ये ओषधि रथजिताम् रथेन आत्मी- येन वाहनेन विश्वं जयन्तीनां धीनाम ध्यानजननीनां विरागविशेषस्य उ त्पादयित्रीणाम् अप्सरसाम् उर्वशीप्रभृतीनां संबन्धी अयं स्मरः कामः । सदधीने वर्तत इत्यर्थः । अतः इयं दुष्टा स्त्री मां स्मरकृतपीडाभावाद् न कामयत इत्यर्थः । यद्वा रथजिताम् रथेन रथाकारेण विमानेन वि- वं जयतां देवानां संबन्धिनि रथजिदे रथेन जेतव्ये मेरुशिखरादौ भो- ₹S ABBDKKRŚVC. Cr, nud not धीना which Sayama reads. The यीनांम् of three of our pada MSS. (PPJ which read gysfad ( frata) would perhaps point to such a reading as is followed by Sayana. Only AK had cufarat once, but in both it has been correcterl to [राथजियना: CP once read रार्था । यीना॑म् Bat it has correted it to राथजिनेयीनाम् / Alour Miss Jave राथजयी २ B शोचतो. ३ CP जितंत् • P स्मरः