पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १३. सू० १३०.]३०३ षष्ठं काण्डम् । २७५ घ गभूप्रदेशे धीनाम् ध्यातॄणां गन्धर्वाणाम् अप्सरसां च अयं स्वभूतः स्म- र: । हे देवाः तं स्मरम् कामं म हिणुत एतस्याः समीपं प्रेषयत । गतौ वृद्धौ च । स्वादित्वात् श्रुः । “हिनु मीना " इति णत्वम् । सौ पराङ्मुखी स्त्री तेन स्मरेण पीडिता सती माम अनु शोचतु अ- नुस्मृत्य शोकयुक्ता भवतु । * शुच शोके ॥ असौ में स्मरतादिति प्रियो में स्मरतादिति । देवाः म हिणुत स्मरमसौ मामनु॑ शोचतु॑ ॥ २ ॥ असौ । मे । स्मरतात् । इति । प्रियः । मे। स्मरतात् । इति । दे॒वा॑ः । प्र । हि॒णुत॒ । स्म॒रम् । अ॒सौ । माम् । अनु॑ । शोच॒तु॒ ॥ २ ॥ यथा॒ मम॒ स्मरा॑द॒सौ नामुष्या॒हं क॒दा च॒न । । देवाः प्र हिणुत स्मरमसौ मामनु॑ शोचतु ॥ ३ ॥ यथा॑ । मम॑ । स्मरा॑त् । अ॒सौ । न । अमुष्य । अ॒हम् | कूदा । च॒न । देवा॑ । म | हि॒णुत॒ । स्स॒रम् । अ॒सौ । माम् । अनु॑ । शोच॒तु ॥ ३ ॥ पञ्चमी ॥ असी पुरुषः मे मां स्मरतात् स्मरतु इति । इतिशब्दो वा- क्यसमाप्तौ । प्रियः मयि अनुरागविशेषयुक्तः सन् मे मां स्मरतात् स्म- स्मृ चिन्तायाम् । 'तुह्योस्तातङ्” इति तातङ् आदे- [ इति ] अनेन प्रकारेण आशंसमाना कामार्ता यथा असौ दुष्टा स्त्री मम स्मरात् मां स्मरेत् । “ अधीगर्थ०" इति कर्मणि रतु । शः " षष्ठी । इति चिन्तयेत् । अमु॑ष्य अमूं स्त्रियम् अहं कदा चन कदाचिदपि कामात न स्मरामि तथा हे देवाः स्मरं म हिणुत । यहा असौ मे स्मरताद् इति प्रियो मे स्मरताद् इति यथा माम् अनुस्मृत्य सा परितप्यते तथा स्मरं म हिणुतेति संबन्धः । यथा मम स्मराद् इति स्त्रीवाक्यम् । असौ पुरुषो यथा मां स्मरेत् कदाचिदपि अहम् अमुष्य अभुं पुरुषं न स्मरामि इत्थं पुरुष एव कामातुरो माम् अ- १ See foot-note २ on the previous page. 1SoS'.