पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १३. सू° १३१.]३०४ षष्ठं काण्डम् । २७७ इति कित्ययः । शसि व्यत्ययेन यणादेशः । या । आङ्पूर्वाद् ध्यै चिन्तायाम् इत्यस्माद् “ ध्यायतेः संप्रसारणं च" इति भावे किप् संप्र 'एरनेकाच: " इति शसि . सारणं च । आध्य: आध्यानानीत्यर्थः । यण् । व्याख्यातम् अन्यत् ॥ द्वितीया ॥ अनु॑मतेन्वि॒दं म॑न्य॒स्वाकृ॑ते॒ समि॒िदं नर्मः । देवाः म हिंणुत स्मरमसौ मामनु॑ शोचतु ॥ २ ॥ अनु॑ऽमते । अनु॑ । इ॒दम् । म॒न्यस्व॒ । आऽकृ॑ते । सम् । इ॒दम् । नर्मः । देवा॑ । म | हि॒णुत॒ । स्स॒रम् । अ॒सौ । माम् । अनु॑॑ । शो॒ोच॒तु ॥ २ ॥ हे अनुमते सर्वकार्याणाम अनुमन्त्रि हे अनुमतकारिणि देवपत्लि इ- दम मदभिलषितम् अनु मन्यस्व अनुजानीहि । हे आकूते । आकृति: संकल्पाभिमानिनी देवता । त्वमपि इदम् अस्माभिः क्रियमाणं नमः नम- स्कारं हविर्लक्षणम् अन्नं वा संप्राप्य । अनुमन्यस्वेत्यर्थः । शिष्टं व्याख्यातम् ॥ तृतीया || । यद धाव॑सि त्रियोजनं पंञ्चयोजनमाश्विनम् । तत॒स्त्वं पुन॒राय॑सि पु॒त्राणा॑ नो असः पि॒ता ॥ ३ ॥ यत् । धाव॑सि । त्रि॒ऽयोजनम् । पञ्चऽयोजनम् । आश्विनम् । तत॑ः । त्वम् । पुन॑ः । आऽअ॑यसि । पु॒त्राणा॑म् । नः॒ । अ॒सः । पि॒ता ॥ ३ ॥ । वशीकृता स्त्री प्रार्थयते । हे पुरुष त्वं त्रियोजनम् योजनत्रयपरिमितं दूरदेशं यद् धावसि गच्छसि । यहा पञ्चयोजनम् ततोपि दूरतरं पञ्च- संख्याकयोजनपरिमितं देशं धावसि । अथवा आश्विनम् अश्विनैव प्राप- णीयं न पादचारेणेति अत्यन्तं दूरं यद् धावसि ततः तस्माद् दूरदेशात् "lunged to त्रयोe. We with ADKRŚC. २PJ आ- अय॑सि P आऽअं. C आ| अयस We with what Pancan- for the correer | १ K V. त्रयो". B त्रियो° version in it is आऽअंय. मिनं दूर 3S' अश्वनैव. ' JS' 'नित्यर्थः 'मित