पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १३. सू° १३२.]३०५ षष्ठं काण्डम् । विश्वे देवाः एतत्संज्ञा देवगणा: । अन्यत् पूर्ववद् योज्यम् ॥ षष्ठी ॥ यमि॑न्द्राणी स्म॒रमसि॑ञ्चद॒प्स्व॑न्तः शोशु॑चानं स॒हाध्या । तं ते॑ तपामि वरु॑णस्य॒ धर्म॑णा ॥ ३ ॥ यम् । इ॒न्द्राणी । स्स॒रम् । असञ्च॑त् । अ॒प्सु । अ॒न्तः । शोशु॑चानम् । सह । आध्या । तम् । ते॒ । त॒पामि । वरु॑णस्य | धर्मणा ॥ ३ ॥ इन्द्राणी इन्द्रस्य पत्नी । अन्यत् पूर्ववत् ॥ ४. " इन्द्रवरुण इत्यादिना ङीषानु- 66 सप्तमी ॥ यमि॑न्द्रामी रमताम॒प्स्व॑न्तः शोशु॑चानं सहाध्या तं ते तपामि वरु॑णस्य धर्मेणा ॥ ४ ॥ 66 "" २७९ यम् । इ॒न्द्रा॒ानी इति॑ । स्म॒रम् । अस॑ञ्चताम् । अ॒प्ऽसु । अ॒न्तः । शोशु॑चा- नम् । सह । आध्या तम् । ते । तपामि । वरु॑णस्य | धर्म॑णा ॥ ४ ॥ । नम् । सह । आध्या । १P असिंचन्. इन्द्रश्च अग्निश्च इन्द्राग्नी । * “देवताइन्हे च” इति प्राप्तस्य उ भयपदप्रकृतिस्वरत्वस्य "नोत्तरपदेनुदात्तादौ " इति प्रतिषेधः प्रः । तौ यं स्मरम् असिञ्चताम् अभ्यषिञ्चताम् । अन्यत् समानम् ॥ • अष्टमी ॥ यं मित्रावरु॑णौ स्त॒रमसि॑ञ्चतामस्व॑न्तः शोशु॑चानं सहाध्या । तं ते तपामि वरु॑णस्य धर्म॑णा ॥ ५ ॥ यम् । मित्रावरु॑णौ । स्मरम I अञ्चताम । अ॒प्सु । अ॒न्तः । शोशु॑चा-