पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० अपर्वसंहिताभाष्ये तम् । ते । तपामि । वरु॑णस्य | धर्मेणा ॥ ५ ॥ मित्रश्च वरुणश्च मित्रावरुणौ । 66 ” “देवताइन्हे च” इति पूर्वप दस्य आनङ् । “देवताइन्हे च” इति उभयपदप्रकृतिस्वरत्वम् । अ- न्यत् पूर्ववद् योज्यम् ॥ [ इति ] त्रयोदशेनुवाके चतुर्थ सूक्तम् ॥ " 66 “य इमां देवो मेखलाम्” इति पञ्चर्चेन अभिचारकर्मणि दीक्षाया मेखलां संपात्य अभिमन्य बभीयात् ॥ अत्र “आहुतासि” इत्यनया तत्रैव कर्मणि मेखलाया ग्रन्थिम् आ- लिम्पेत् || 66 46 'मृत्योरहम्" इत्यनया वाधकी: समिध आध्यात् ॥ उपनयनकर्मणि ८८ " 'श्रद्धाया दुहिता' " इति द्वाभ्यां मेखलां बभीयात् । सूत्रितं हि । श्रया दुहितेति द्वाभ्यां मौजी मेखलां बध्नाति ” इति [ कौ॰ ७,६] ॥ “अयं वज्रः” इति तृचेन अभिचारकर्मणि दीक्षायां दण्डं संपात्य अभिमन्त्र्य गृह्णीयात् ॥ तत्रैव कर्मणि अनेन तूचेन अन्नम् अभिमन्य कर्ता भुञ्जीत ॥ 66 तत्र प्रथमा ॥ य इ॒मां दे॒वो मेव॑लामाव॒बन्ध यः स॑न॒नाह॒ य उ॑ नो यु॒योज॑ । यस्य॑ दे॒वस्य॑ प्र॒शिषा चरा॑मः स पारमिच्छात स उ॑ नो॒ वि मु॑ञ्चात् ॥ १ ॥ यः । इ॒माम् । दे॒वः । मेव॑लाम् । आ॒ऽव॒बन्धं । यः । स॒ऽननाह॑ । यः । ऊ॒ इति॑ । नः॒ । यु॒योज॑ । यस्य॑ । दे॒वस्य॑ । प्र॒ऽशिष । चरोमः सः । पारम् | इच्छात्। सः । ऊं इति॑ । नः । वि । मु॒ञ्च॒ात् ॥ १ ॥ यो देवः शत्रुहननकुशलः इमां मेखलां स्वशत्रुवधार्थम् आवबन्ध पु रा आबद्धवान् । तथा यो देवः संननाह इदानीमपि अन्येषां मेखलां (