पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६१ [अ॰ १३. सू° १३३.]३०६ षष्ठं काण्डम् । नति । यश्च नः अस्मान् युयोज अभिचारकर्मणि मेखलया योजय- ति । तथा वयं यस्य देवस्य प्रशिषा प्रशासनेन चरामः वर्तामहे स. सर्वान्तर्यामी देवः पारं मारिप्सितस्य कर्मण: समाप्तिम इच्छात इच्छ- तु । इच्छतेर्लेटि आडागमः ४ । स उ स एव नः अस्मान् वि मुञ्चत् शत्रुभ्यो विमुञ्चतु । शत्रुं निहत्य अस्मान् कृतार्थान् करो- वित्यर्थः ॥ द्वितीया ॥ आहु॑तास्य॒भिहु॑त॒ ऋषणाम॒स्यायु॑धम् । पूर्वी व्र॒तस्य॑ प्रवी॑र॒घ्नी भ॑व मेखले ॥ २ ॥ आऽहु॑ता । अ॒सि॒ । अ॒भिऽहु॑ता । ऋषणाम् । अ॒सि॒ । आयु॑धम् । पू॒वो॑ । व्र॒तस्य॑ । प्र॒ऽअ॒श्च॒ी । वीर॒ऽनी । भव । मेखले ॥ २ ॥ हे मेखले त्वम् आहुता आहुतिभि: संस्कृता असि । संपाताभिहु- ता च । सा ऋषीणाम् अतीन्द्रियार्थदर्शिनां विश्वामित्रादीनाम् आयु- धम् शत्रुहननसाधनम् असि । व्रतस्य कर्मण: मारिप्सितस्य पूर्वा प्रथ- मभाविनी मानती प्रानुवाना प्रामुवती । यद्वा । ॐ व्रतस्येति कर्मणि षष्ठी । व्रतं क्षीरादिकं मानती प्रथमं पिबन्ती । वीरनी वीराः शत्रवः तेषां हन्त्री भव ॥ तृतीया ॥ मृ॒त्योर॒हं ब्रह्मचारी यद॒स्मि॑ नि॒र्याच॑न् भूतानं॒ पुरु॑षं य॒माय॑ । तम॒हं ब्रह्म॑णा॒ा तप॑स॒ा श्रमे॑णा॒नये॑नं॒ मेव॑लया सिनामि ॥ ३ ॥ मृ॒त्योः । अ॒हम | ब्रह्म॒ऽच॒ारी । यत् । अस्म । नि॒ऽयाव॑न् । भूतात् । पुरु- षम् । यमाय॑ । । तम् । अ॒हम् । ब्रह्म॑णा | तप॑सा । श्रमे॑ण । अनया॑ । ए॒नम् । मेव॑लया । सिनामि ॥ ३ ॥ १KKV भूतान्. 1S' प्रारप्सि. 2 S' मुंचता'. We with ABDRS C- Cr.