पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १३. सू°१३४.]३०७ षष्ठं काण्डम् । पञ्चमी ॥ यां त्वा॒ा पूर्वे भूत॒कृत॒ ऋष॑यः परिबेधरे । सा त्वं परि॑ वजस्व॒ मां दीर्घायुत्वार्य मेखले ॥ ५ ॥ याम । त्वा॒ । पूर्वै । भू॒त॒ऽकृत॑ः । ऋष॑यः । प॒रि॒ऽवे॒धिरे । स । त्वम् । परि॑ । स्व॒ज॒स्व॒ । माम् । दीर्घायु॒ऽत्वाय॑ । मे॒व॒ये॒ ॥ ५ ॥ २८३ हे मेखले यां वा त्वां भूतकृतः पृथिव्यादिभूतग्रामस्य कर्तार: [ पूर्वे पूर्वभाविन] ऋषय: परिबेधिरे परिबद्धवन्तः सा तादृशी त्वं मां परि ध्वजस्व आलिङ्ग । किमर्थम् । दीर्घायु-

  • प्वञ्ज परिष्वङ्गेहु ।

त्वाय आयुषो दैर्ध्याय । अभिचारदोषपरिहारेण चिरकालजीवनायेत्यर्थः ॥ षष्ठी ॥ अ॒यं वच॑स्तर्पयतामृ॒तस्यावा॑स्य रा॒ष्ट्रमप॑ इन्तु जीवि॒तम् । शृ॒णातु॑ ग्रीवाः म शृ॒णातूष्णहा॑ वृ॒त्रस्ये॑व॒ शची॒पति॑ः ॥ १ ॥ 1 अयम् । वज्रः । तर्पयताम् । ऋ॒तस्य॑ । अव॑ । अ॒स्य॒ । राष्ट्रम | अप॑ ह॒- न्तु । जीवितम् । शृ॒णातु॑ । ग्री॒वाः । प्र । शृ॒णातु॒ । उ॒ष्णहा॑ । वृ॒त्रस्य॑ऽइव । शच॒ऽपति॑ ॥ १ ॥ . २ अयं धार्यमाणो दण्डः वज्रः शत्रूणा वर्जयिता इन्द्रस्य वज्र इव सन् ॠतस्य सत्यस्य यज्ञस्य रा सा [मर्थेन त]र्पयताम् तृप्तो भवतु । अप्रति- हतशक्तिर्भवतु इत्यर्थः । स वज्रः अस्य द्वेष्यस्य राज्ञो राष्ट्रम राज्यम् अर्प हन्तु । अन्ततो जीवितम् जीवनं प्राणमपि अप हन्तु । तथा ग्रीवा गलगतान्यस्थीनि शृणातु हिमस्तु छिनत्तु । उष्णिहाँ उत्स्नातास्तत्रया धमनी: म शृणातु मच्छिनतु । ४ शू हिंसायाम् । प्वादित्वाद् हू- वृत्रस्येव शचीपतिः यथा शचीपतिरिन्द्र वृत्रस्य असुरस्य ग्रीवा उष्णिहाच अच्छेन्सीद् एवं द्विनत्तु इत्यर्थः ॥ सप्तमी ॥ अर्धरोधर॒ उत्त॑रेभ्यो गूढः पृ॑थि॒व्या मोत्सृ॑पत् ।