पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १३. सू° १३७.]३११ षष्ठं काण्डम् । २४९ इति याज्ञिका: । हे पुरुष ते तव शीर्ण: शिरस: [परि] परितः अ- सिताः कृष्णवर्णाः केशा: नडा इव वर्धन्ताम् । नडास्तृणविशेषाः । ते यथा तटाकोदकप्रान्तेषु उत्पन्नाः संहताः सन्तः शीघ्रं वर्धमांना द्वाघी- यांसो भवन्ति तथा केशा अपि वर्धन्ताम् इत्यर्थः ॥ तृतीया ॥ ह॑ह॒ मूल॒मा यच्छ वि मध्यं॑ यामयौषधे । केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ अस॒ताः परि॑ ॥ ३ ॥ हंह॑ । मूल॑म् । आ । अग्र॑म् । य॒च्छ॒ । वि । मध्य॑म् । य॒मय॒ । ओषधे । केशः : । न॒डाऽइ॑व । व॒र्धन्ना॒म् । शीर्णः । ते । अ॒स॒ताः । परि॑ ॥ ३ ॥ । हे ओषधे केशानां मूलं हंह दृढीकुरु । यथा नोत्खिद्यन्ते तथा कुर्वि- त्यर्थः । तथा केशानाम अग्रम आ यच्छ आयतम् आयामयुक्तं कुरु । एवं केशानां मध्यं वि यमय विविधं यमय नियमय स्थिरीकुरु । उत्त- रोर्धचों व्याख्यातः ॥ चतुर्थी ॥ त्वं वीरुधां श्रेष्ठतमश्रुितास्यो॑षधे । इ॒मं में अद्य पूरु॑षं क्लीबमो॑प॒शिनं॑ कृधि ॥ १ ॥ । त्वम् । वी॒रुधा॑म् । श्रेष्ट॑ऽतमा । अ॒ऽश्रुता । अ॒ । ओषधे । इ॒मम् । मे॒ । अ॒थ । पुरु॑षम् । बम् । आ॒प॒शिन॑म् । कृ॒धि॒ ॥ १ ॥ “प्रशस्यस्य अत । श्रः हे ओषधे निर्वीर्यकारिन् ओषधिविशेष वीरुधाम् अन्यासां लतानां त्वं श्रेष्ठतमा अतिशयेन प्रशस्या | X प्रशस्य [शब्दा]द् इष्ठनि " इति श्रादेशः । पुनः श्रेष्ठ्यप्रकर्षविवक्षायां तमप् एव [है] ओषधे त्वम् अभिश्रुता अभितः सर्वतः प्रख्याता अप्रतिहतवी- र्यतया प्रसिद्धा [असि] भवसि | [अद्य इदानीं] मे मदीयम् इमं पुरुषम द्वेष्यं पुरुषं क्लीवम निर्वीर्य सन्तम ओपशिनम् । उपशेते अस्मिन् पुरुष 1S' वतमाना.