पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १३. सू° १३९.]३१२ षष्ठं काण्डम् । २९३ अयो॒ इति॑ । नि । शु॒ष्य॒ । माम् । कामे॑न । अथो॒ इति॑ । शुष्क॑ऽआ- स्या । चर ॥ २ ॥ तत्र प्रथमा ॥ हे शङ्खपुष्पिके न्यस्तिका दौर्भाग्यलक्षणं नितराम अ- स्यन्ती [त्वम् ] | ४ असु क्षेपणे इत्यस्माद् औणादिकस्तिकन् प्रत्य- यः । रुरोहिय प्रादुर्भूतासि उत्पन्ना भवसि । रुह बीज- जन्मनि प्रादुर्भावे । क्रादिनियमाद् इट् ४ । किं कुर्वती । म सुभगंकरणी सौभाग्यं कुर्वती । “आढ्यसुभग” इत्यादिना क- रोते:

ख्युन् प्रत्ययः ।

णञ्” इति ङीप् 'खित्यनव्ययस्य” इति पूर्वपदस्य मुम् । टिड्डा- हे ओषधे तव शतम् शतसंख्याका: प्रता- नाः प्रतायन्ते विस्तार्यन्ते इति मतानाः शाखाः । "हलश्च" इति तनोतेर्घञ् प्रत्ययः ४ । शतायुष: पुरुषस्य उपकाराय प्रताना अपि शतसंख्याका उत्पद्यन्त इत्यर्थः । नितानाः न्यग्विस्तार्यमाणाः मरोहाः त्रयस्त्रिंशत्संख्याका: संभवन्ति । त्रयस्त्रिंशत्संख्यानां देवानाम उपकारक- त्वात् तत्संख्यया निताना: प्ररोहन्तीत्यर्थः । ॐ त्रयश्च त्रिंशच त्रय- स्त्रिंशत् । “त्रेस्त्रयः इति पूर्वपदस्य त्रिशब्दस्य त्रयस् आदेशः स च आद्युदात्तः । 'संख्या इति पूर्वपदप्रकृतिस्वरत्वम् ॐ ॥ "" 66 द्वितीया ॥ हे कामिनि तया तथाविधया प्रागुदीरितमाहात्म्योपेतया सहस्रपर्ण्या सहस्रसंख्याकपत्रोपेतया ते त्वदीयं हृदयम् अहं शोषयामि कामाग्निना परितप्तं करोमि । Xशुष] शोषणे । मयि म द्विषये ते तव हृदयम् जीवायतनं हृदयस्थानं शुष्यतु शुष्कं परितप्तंभ- वतु । अथो अपि च आस्यम् नदीयं मुखमपि शुष्यतु शुष्कं द्रवरहितं भवतु । अथो अपि [च मा]म उद्दिश्य कामेन अभिलाषेण नि शुष्य नितरां परितप्यस्व । अथो अपि च सा त्वं शुष्कास्या द्रवरहितानना सती चर माम अभिगच्छ ॥ 26 । "" 66 तृतीया ॥ सं॒वत॑नी समु॒प्प॒ला बभ्रु कल्या॑णि॒ सं नु॑द । अमूं च॒ मां च॒ सं नु॑द समा॒नं हृद॑यं कृधि ॥ ३ ॥