पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू०२.]३१७ ३०७ षेधः ४ । स एव मँघः । ४ लिङ्गव्यत्ययः & । 66 . धनवाचिना मघशब्देन कर्मफलं विवक्ष्यते । कर्मफलमपि भुवत् भवति । पुर्नःशब्दः चार्थे । स च अनुक्तसमुञ्चयार्थः । भोक्तापि स एवेत्यर्थः । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वे प्रोक्तं त्रिविधं ब्रह्मम् एतत् " [ श्वे० उ० १. १२ ] इति हि श्रुतिः । यद्वा पुनर्मघ इति समस्तं पदम् । स्तोतृभ्यो बहुधनप्रदानेपि पुनःपुनः अभिवृद्धधन इत्यर्थः । किं च स प्रजापतिः ग्राम । धु अभिगमने इत्यस्माद् उत्पन्नो द्योशब्दः । सु- कृतिभिरभिगन्तव्यां दिवम् और्णोत स्वात्मना व्यामोति । ऊर्णञ् छादने । लङि शब्लुकि वृद्ध्यभावे रूपम् । अन्तरिक्षम । अ- न्तरा क्षान्त, इत्यन्तरिक्षम् आकाशं तदपि व्याप्नोति । स च स्वः स्वर्ग पुण्यभोगस्थानं च व्याप्नोति । इदं पृथिव्यादेरुपलक्षणम् । व्याप्यापेक्षया व्यापकस्य अधिकवृत्तिप्रदर्शनात् सर्वेभ्योपि लोकेभ्य: प्रजापतिः अधिकट्ट- त्तिरित्यर्थः । ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षाज्यायान् दिवः [छा० ३.१४.३] इत्यादिश्रुतेः । किं बहुना । स प्रजापतिः इदं परिदृश्य- मानं नामरूपात्मकं विश्वं जगद् अभवत् । विश्वात्मना स एवावतिष्ठते । स आभवत् आ सर्वतो व्याप्य वर्तते । आवृत्यावृत्य तादूप्येण कारणात्म- ना वा वर्तते । सोऽस्माकम् अभिमतसर्वफलानि साधयत्विति प्रार्थ्यते ॥ । सप्तमं काण्डम् | तृतीया ॥ अर्थर्वाणं पि॒तरं॑ दे॒वव॑न्धुं मातुर्गने॑ पि॒तुरसुं युवा॑नम् । य इ॒मं य॒ज्ञं मन॑सा च॒केत॑ म णो॑ वोच॒स्तमि॒हेह ब्र॑वः ॥ १ ॥ अथ॑र्वाणम् । पि॒तर॑म् । दे॒वऽव॑न्धुम् । मा॒तुः । गर्भ॒म् । पि॒तुः । असु॑म् । युवा॑नम् । यः । इ॒मम् । य॒ज्ञम् । मन॑सा । च॒केत॑ । म । नः॒ । वी॒ोच॒ः । तम् । इ॒ह । इह | ब्रवः ॥ १॥ अथर्वशब्द: प्रजापतिवाची । तथा च गोपथब्राह्मणे । “ब्रह्म वा इ- D'S Cs चिकेतः, We with ABKKRV. १