पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू० ४.] ३१९ . सप्तमं काण्डम् | ३११ देशाभावे सिचि वृद्धिः ४ । सर्वेषां फलमदत्वं स्वस्य सर्वनियन्तृत्वम् अन्तरेण न संभवतीति तद् उपपादयति स्वयेति । स्वया स्वीयया तन्वा विराडात्मिकया तन्वम् । ४ जात्येकवचनम् ४ । सर्वप्राणिशरी- राणि ऐरयत मेरयति तत्तत्कर्मस्विति । ईर गतौ कम्पने च । छान्दसो लङ्ङ्क | अस्य मन्त्रस्य अभिनवे रथे जयकामस्य नृपते- रास्थापने विनियोगात् तत्परतया व्याख्यायते । अया अयं जयकामो रा- जा कर्वराणि शत्रुत्रासनादीनि कर्माणि जनयन् । “लक्षणहेत्वोः क्रियायाः ” इति हेतौ शतृप्रत्ययः ४ । त्रासनादिजननाङ्केतो: विष्ठः विशेषेण विशिष्टे वा रथे स्थितः । मन्त्रायुधादिसंस्काराद् रथस्य वैशि- ष्ट्यम् । स तादृशः खलु राजा दीप्यमानः । स्वसेनयेति शेषः । तेज- स्वी वा वराय वरिष्ठाय जयलक्षणाय फलाय महान् मार्गः । स रा- जा धरुणम् श्रियमाणं परैः अनभिभाव्यं मधुन: जयलक्षणस्य सारं प्र- न्युदैन मत्युगच्छतु प्राप्नोतु । स च परांभिभवनम् अन्तरेण न घटत इति तद् उपपादयति । स्वया स्वीयेन तन्वा शरीरेण स्वगतबलेन सेनालक्ष- णवलेन वा तन्वम् शत्रुशरीराणि कम्पयति उच्चाटयति ॥ पञ्चमी ॥ एक॑या च द॒शनि॑या सुहु॑ते॒ द्वाभ्या॑मि॒ष्टये॑ वि॑श॒त्या च॑ । । ति॒सृभि॑श्च॒ वह॑से त्रंश च वि॒ियुग्भिर्वाय इ॒ह ता वि मु॑ञ्च ॥ १ ॥ एक॑या । च॒ । द॒शऽभः । च॒ । सु॒ऽहुते॒ । द्वाभ्या॑म् । इ॒ष्टये॑ । वि॒श॒त्या । च॒ । ति॒सृऽभि॑ः । च॒ । वह॑से । नि॒शता॑ । च॒ । वि॒युक्ऽभः । वा॒यो॒ इति॑ । इ॒ह । ताः । वि । मुञ्च ॥ १ ॥ . हे सुहुते शोभनाह्वान सुठु ह्वातव्य वा हे वायो । सर्वप्रेरकः प्रजा- पतिः प्रसिद्धो वा वायुः । एकया च दशभिश्च । यार्थी शब्दौ । वियुजो वडवा: । एकादशभिः वियुग्भिः विशेषेण ₹ADKÉRSVCs परस्पर:मुञ्च- युज्यन्ते रथे इति युजेः कर्मणि किप्ँ । ताभिर्वहसे । वह- सुइते. We with BKP J .