पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू° ५.] ३२० सप्तमं काण्डम् । ३१३ करणवाची । अनुष्ठानाय संयोजितवन्त इत्यर्थ: । " यद् अम्मा- वनिं मथित्वा महरति तेनैवानय आतिथ्यं क्रियते” इति हि तैत्तिरीय- कम् [तै॰सं॰ ६.२.१.७] । तानि धर्माणि अग्निसाधनानि कर्माणि प्र- थमानि | प्रथम इति मुख्यनाम । प्रतमानि प्रकृष्टतमानि आसन् । फ- लप्रसवसमर्थानि अभवन्नित्यर्थः । धर्माणीति । धर्मशब्द: अपूर्वे । पुंलिङ्गः तत्साधने नपुंसक इति " अर्धर्चा: पुंसि०" इति सूत्रे वृत्तिका रेण लिङ्गानुशासनं कृतम् । ते ह ते खलु देवा महिमानः म- हत्त्वयुक्ता नाकम् कं सुखम् अकं दुःखं तद् अत्र नास्तीति नाकः स्व- र्गः तं सचन्त संगताः । *षच समवाये । लङि ‘●अमाड्योगे- पि” इति अडभावः यत्र यस्मिन् नाके पूर्वे पुरातनाः सा- ध्या: । प्राणाभिमानिनो देवाः साध्या इत्युच्यन्ते । तथा च वाजस- नेयकम् । “प्राणा वै साध्या देवास्त एतम् अग्रम् एवम् असाधयन् " इति [श°ब्रा॰ १०.२.२.४] । या छन्दोभिमानिनो देवा आदित्या अ- ङ्गिरसच साध्या देवा इत्युच्यन्ते । ते देवाः सन्ति निवसन्ति । तस्माद् इदानीमपि यज्ञाधिकारिभिः एवं कर्तव्यम् इत्यर्थः । अत्र ऐतरेयकब्राह्म- णम् । “यज्ञेन वै तद् देवा यज्ञम् अयजन्त । यद् अग्निनाग्निम् अयज- न्त ते स्वर्ग लोकम् आयन्" इति [ ऐ°ब्रा॰ १.१६] । यत्र पूर्वे सा- ध्या: सन्ति देवा इति । छन्दांसि वे साध्या देवाः । तेनेग्निनाग्निम् अयजन्त । ते स्वर्ग लोकम् आयन्नादित्याश्चैवेहासन्नङ्गिरसश्च । तेग्नि- नाग्निम अयजन्त । ते स्वर्गे लोकम् आयन् १६] । यहा देवा इदानीं देवभावम आपन्ना: पूर्वे यज्ञेनाग्निना पशुभूते- न यज्ञं यष्टव्यम् अग्निम् अयजन्त पूजितवन्तः । अनेरेव मूर्तिभेदेन देवत्वं पशुत्वं च द्रष्टव्यम् । 'अग्नि: पशुरासीत् । तम् आलभन्त । तेनायज- न्तेति च ब्राह्मणम्' इति हि यास्क: [ नि०१२.४१ ] | साध्या: यज्ञा- दिसाधनवन्तः । साधना: द्युस्थानो देवगण इति नैरुक्ताः” इति हि यास्कः [नि० १२.४१] । शिष्टं पूर्ववद् व्याख्येयम् । अथ वा यज्ञेन ज्ञानयज्ञरूपेण यज्ञः । यज्ञो वै विष्णुः” इति श्रुतेः [तै ब्रा॰ १.३.८. 4] विष्णुः । तम् अयजन्त आत्मत्वेन ध्यातवन्तः । ते नाकं स्वर्गम 66 46 66 "" 66 66 ० 66 इति [ ऐ० ब्रा० १. ·