पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू° ६.] ३२१ सप्तमं काण्डम् | ३१९ तथा नावादिभिर्दूरदेशगमने स्वस्ययनकामः अनेन तृचेन नावं सं- पात्य तरेत् ॥ तथा तत्रैव कर्मणि अनेन तूचेन नौमणि संपात्य अभिमन्त्र्य नावि- केभ्यो बनीयात् ॥ सूत्रितं हि । “महीमू विति तरणान्यारोहयति । दूरान्नावं संपातवतीं नौमणि बनाति" इति [ कौ० ७.३] ॥ 66 66 66 'महीमू षु" इति ऋचा विवाहे चतुर्थिकाकर्मणि खां स्पर्शयेत् । 'महीमू स्विति तल्पम् आलम्भयति" इति [ कौ° १०.५] सूत्रात् ॥ तथा आवसथ्याधाने ऋव्याद्विसर्जनानन्तरं गृहसमीपे नदीरूपाणि कृ- व उदकेन आपूर्य "महीमू षु" "सुत्रामाणम्" इत्याभ्यां नावम आरोहयेत् । सूत्रितं हि । 'माग्दक्षिणं सप्त नदीरूपाणि कारयित्वा उ 'दकेन पूरयित्वा आ रोहत सवितुर्नावम् एताम् [१२.२,४७] सुत्रामा- “णम्[७.७.१] महीम् षु [७.६.२] इति सहिरण्यां सयवां नावम् 'आरोहयति इति [ कौ० ९.३] ॥ 66 66 ८६ 46 "" जपेत् । सोमयागे दीक्षायां “सुत्रामाणम्" इत्येनां कृष्णाजिनस्यो यजमानो 'पुनन्तु मा [६. १९.१] इति पाव्यमानः सुत्रामाणम् [७.७.१] इति कृष्णाजिनम् उपवेशित : " इति हि वैतानं सूत्रम् [वै०३.१] ॥ 'वाजस्य नु प्रसवे” इति वाजप्रसवीयहोमान् ब्रह्मा अ- नुमन्त्रये । वाजस्य न प्रसव इति वाजप्रसवीयहोमान्” इति [ वै० ५.२] वैतानसूत्रात् ॥ अग्निचयने 66 66 66 66 सर्वफलकामो “दितेः पुत्राणाम्” इति देवान् यजते उपतिष्ठते वा । “अथर्वाणम् अदितिद्यौर्दितेः पुत्राणाम्" इति [को०७.१०] हि कौ- शिकं सूत्रम् ॥ प्रवासे द्रव्यलाभार्थ “भद्रादधि" इति ऋचा आज्यसमित्पुरोडाशादी- नाम् अन्यतमं जुहुयाद् ऋचं जपेद् वा ॥ तथा अश्वादियानेन गच्छन् अनया अश्वादिकं संपात्य अभिमन्य उ दकेन संमोक्षयेद् मोचयेच्च ॥ 1 S' संपातवती. 2S' नदी. :' उत्तिष्ठते.