पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू० ६.] ३२१ सप्तमं काण्डम् | ३२१ 66 "" अदितिः अदीना अखण्डनीया वा पृथिवी देवमाता वा । सैव द्यौः योतनशीलो नाकः । सैव अन्तरिक्षम् अन्तरा द्यावापृथिव्योर्मध्ये ईक्ष्य- माणं व्योम । सैव माता निर्मात्री जगतो जननी । सैव पिता उत्पा- दकस्तात । स पुत्र: मातापित्रोर्जातः पुत्रोपि सैव । विश्वे देवाः स- वेंपि देवा अदितिरेव । पञ्च जनाः निषादपञ्चमचारो वर्णाः । यद्वा गन्धर्वाः पितरो देवा असुरा रक्षांसि । तद् उक्तं यास्केन । गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके । चत्वारो वर्णा निषादः पञ्चम इत्यौ- पमन्यवः इति [ नि० ३. ४] | ऐतरेयब्राह्मणे तु एवम् आम्नातम् । र्वेषां वा एतत् पञ्चजनानाम् उक्थं देवमनुष्याणां गन्धर्वाप्सरसां सर्पा च पितॄणां च इति [ ऐ० ब्रा० ३.३१] । तत्र गन्धर्वाप्सरसाम ऐक्यात् पञ्चजनत्वम् । एवंविधाः पञ्च जना अपि अदितिरेव । जातम् जननं प्रजानाम् उत्पत्तिः साथि अदितिरेव । जन्विम् जन्माधिकरणम् । यद्वा जातम् उत्पन्नं जनित्वम् उत्पत्स्यमानं च यद् अस्ति तदपि अदितिरेव । एवं सकलजगदात्मना अदितिः स्तूयते । उक्तं च यास्केन । इत्यदिते- विभूतिम् आचष्टे इति [नि०४.२३] । ॐ अदितिः । दो अवखण्ड- ने । अस्मात् कर्मणि क्तिनि “द्यतिस्यतिमास्याम्” इति इत्त्वम् । या- स्कपक्षे तु दीङ् क्षये इत्यस्मात् क्तिनि व्यत्ययेन ह्रस्वत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । स पितेति स पुत्र इति “निर्दिश्यमानप्रति- “निर्दिश्यमानयोरेकताम आपादयन्ति सर्वनामानि पर्यायेण तलिङ्गताम 'उपाददते” इत्युद्देश्यलिङ्गता पुंलिङ्गम् । जनित्वम् । जनेरौणादिक इत्वन् प्रत्ययः ॥ •द्वितीया ॥ म॒हीमू॒ षु मा॒तर॑ सु॒व॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से॒ हवामहे । तु॒वि॒श॒त्राम॒जर॑न्तीमुरूच सु॒शमा॑ण॒मदि॑तिं सुप्रणतिम् ॥ २ ॥ म॒हीम् । ऊ॒ इति॑ । सु॒ । मा॒तर॑म् । सु॒ऽव॒ताना॑म् | ऋ॒तस्य॑ | पनी॑म् । अ व॑से । हवामहे । । S' 'स्तावतश्च. ४१