पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ अथर्वसंहिताभाष्ये तु॒वि॒ऽव॒त्रम् । अ॒जर॑न्तीम् । उ॒रू॒चीम् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्र- नीतिम् ॥ २ ॥ महीम महतीं मंहनीयां वा सुव्रतानाम् । व्रतम् इति कर्मनाम । शो- भनकर्मणां पुरुषाणां मातरम् मातृस्थानीयाम ऋतस्य सत्यस्य यज्ञस्य वा पत्नीम् पालयित्रीं तुविक्षत्राम बहुबलां बहुधनां वा । त्रिचक्रा- दिवाद् उत्तरपदान्तोदात्तत्वम् । अजरन्तीम् अविनश्वरीम उरूचीम उरून महतः अञ्चतीम् उरु महद् अतिदूरं वा गच्छन्तीं बहुप्रकारग- X“चौ” इति पूर्वपदस्य दीर्घत्वम् । सुशर्माणम तिं वा । सुसुखाम् । त्वम् । "सोर्मनसी अलोमोषसी" इति उत्तरपदाद्युदात्त- 66 सुप्रणीतिम सुखेन कर्मणां प्रणेत्रीं सुष्ठु मणीयमानां वा अदितिम् अखण्डनीयां देवमातरं नावं वा अवसे रक्षणाय सु सुठु ह- वामहे आह्वयामः । ॐ व्यत्ययेन शः । उ इति पदपूरणे ॥ तृतीया || सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसि॑ सु॒शमी॑ण॒मदि॑ति॑ि सु॒मनी॑तिम् । दैवी॑ नाव॑ स्वरि॒त्रामना॑गसो॒ अन॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥ १ ॥ सु॒ऽत्रामा॑णम् । पृ॒थि॒वीम् । द्याम् । अ॒ने॒हस॑म् । सु॒ऽशमा॑णम् । अदि॑ितिम् । सु॒ऽप्रणी॒तिम् । दैवी॑म् । नाव॑म् । सु॒ऽअ॒रि॒त्रम् । अना॑गसः । अस्र॑वन्तीम् । आ । रु॒ह॒म् । स्व॒स्तये॑ ॥ १ ॥ सुत्रामाणम् सुठु त्रायमाणां पृथिवीम् विस्तीर्णाम् । ॐ प्रथे: षिवन् संप्रसारणं च [ उ० १. १४६ ] इति प्रत्ययसंप्रसारणे । षित्वात् ङीष् । द्याम् द्योतमानाम् अभिगन्तव्यां वा अनेहसम् अपा- पाम् । सुशर्माणम् इति पाद: पूर्वस्याम् ऋचि व्याख्यातः । स्वरित्राम शोभनारित्राम् । अरित्रम् उदकक्षेपणसाधनभूतो दण्डः । अस्रवन्तीम अच्छिद्रां दैवीम 'देवानाम् इयम् । म" देवाद् यञञौ ” इति 66 अञ् प्रत्ययः । देवमातरं देवसंबन्धिनीं वा नावम् नौसदृशीं प्र- .