पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ अथर्वसंहिताभाष्ये तेषा॒ हि धाम॑ गभि॒षक् स॑मु॒द्रियं॒ नैना॒ान् नम॑सा प॒रो अ॑स्ति॒ कञ्च॒न ॥१॥ दते॑ः । पुत्राणा॑म् । अदि॑ते । अकारि॑ष॒म् । अव॑ दे॒वाना॑म् । बृह॒ताम् । अनर्मणाम् । तेषा॑म् । हि । धाम॑ । ग॒भि॒िऽसक् । स॒मु॒द्रय॑म् । न । ए॒नान् । नम॑सा । प॒- रः । अस्ति । कः । चन ॥ १ ॥ कश्यपस्य द्वे भार्ये अदितिर्दितिश्च । तत्र अदितेरुत्पन्ना देवाः । दि- तेस्तु दैत्या दानवाः । तथा सति देवयागे अस्या ऋचो विनियोगाद् देवप्रशंसापरत्वेन व्याख्यायते । दितेः पुत्राणाम् दैत्यानां संबन्धि । तेषां हि धामेति तृतीयपादे दैत्यस्थानस्य उक्तत्वाद् अत्र षष्ठ्या तत्संबन्धि स्था- नं विवक्ष्यते । दैत्यानां स्थानम् अव । उपसर्गश्रुतेर्योग्यक्रियाध्या- हारः । । अवकृष्य दैत्येश्य: अपहृत्य अदितेः । जन्ये जनकशब्दः । पुत्राणाम् इति वा अनुषङ्गः । अदितेः पुत्राणां देवानाम् । अर्थायेति शेष: । दितेः पुत्राणां स्थानम् अवाकारिषम अवकिरामि अवक्षिपामि । यथा तद् धाम दैत्यानां निवासाय न भवेत् तथा विप्रकीर्ण करोमीत्य- र्थः ।

  • कृ विक्षेपे । लुङि “आर्धधानुकस्येवलादेः” इति इडागमे

वृद्धौ रूपम् । देवा विशेष्यन्ते । बृहताम् गुणैर्महताम् अनर्म- णाम् अर्म हतस्थानम् तद्रहितानां शत्रुभिरनभिभाव्यानाम् । हिर्हेतौ । हि यस्मात् समुद्रियं समुद्रे भवम् । "समुद्राभ्राद् घः” इति समुद्रम् अन्तरिक्षं प्रसिद्धो वा समुद्रः । तत्र दैत्या नि- वसन्तीति हि प्रसिद्धिः । तादृशं समुद्रभवं तेषां दैत्यानां धाम स्थानं गभिषक् । गम्भीरम् इत्यर्थः । परैर्दुष्प्रवेशम् । दुर्जयम इति यावत् । अतः अवकृष्य किरामि अवक्षिपामि तेषांमिति संबन्ध: । किमिति दै- त्यतिरस्कारः तद् आह । एनान् । देवानां बृहताम् अनर्मणाम् इति गुणाधिक्यस्य उक्तत्वात् ते देवा अत्र अन्वादिश्यन्ते । एनान् देवान् परशब्दयोगे पञ्चम्या भवितव्यम् । अत्र छान्दसो विभ- एतेभ्यो देवेभ्यः परः अन्यः कश्चन । चनेति नि- " घः । परः । क्तिव्यत्ययः । 1 S' करोमि. 2 तेति तामिति.