पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू° ११.]३२६ सप्तमं काण्डम् | 66 "सूर्य: " इत्यूचं जपन् प्रदक्षिणं गच्छेत् । इति सूत्रात् [ कौ० ५.३] ॥ 'यथा सूर्य इत्यावृत्यानजति' अभिचारकर्मणि “यथा सूर्यो नक्षत्राणाम्" इति द्व्यूचं शत्रुं दृष्ट्वा जपेत् || तत्रैव कर्मणि "यावन्तो मा सपलानाम्' रीक्षते ॥ "" इति जपित्वा शत्रून नि- तथा नैर्ऋतकर्मणि निर्ऋतिप्रतिकृतिविसर्जनानन्तरं " यथा जपन् पुनः स्वगृहम् आगच्छेत् । तद् उक्तं नक्षत्रकल्पे । पमुच्य यथा सूर्य इत्यावृत्याव्रजति" इति [ न॰क॰१५] ॥ तत्र प्रथमा || यस्ते॒ स्तन॑: शशयुय म॑यो॒ोभूर्यः सु॑म्न॒युः सु॒हवो यः सु॒दत्रेः । येन विवा॒ पुष्य॑सि वार्या॑णि सर॑स्वति तमिह धात॑वे कः ॥ १ ॥ य । ते॒ । स्तन॑ । श॒श॒युः । यः । मयःऽभूः | यः । सु॒म्प्र॒ऽयुः । सु॒ऽह॒वः॑ । यः । सु॒ऽदत्र॑ः । येन॑ । वि॒िश्वा॑ । पुष्य॑सि । वार्या॑णि । सर॑स्वति । तम् | इ॒ह । धात॑वे । क॒ः ॥ १ ॥ । 1 ३२९ 46 99 " सूर्य : " इति “उपानहा- 66 हे सरस्वति वर्णपदवाक्यादिना सरणवति वाग्देवते ते तव यः स्तनः शिंशयु: शिशो: पोषं कुर्वन् भवति । “प्रातिपदिकाद् धात्वर्थे बहुलम् इष्ठवच्च' " इति शिशुशब्दात् पुष्णातिधात्वर्थे णिच् प्रत्ययः । इ- ष्ठवद्भावात शिशोष्टिलोपः । ण्यन्ताद् औणादिक उप्रत्ययः । णिलोपा- भावश्छान्दसः | ण्यन्तवादेव अनवग्रहः । शेतेर्वा । शिंशयु: नि- गूढः । अनुपासकानाम् अप्रकाश इत्यर्थः । 'यस्ते स्तनो गुहायां नि- हितः ” इति वाजसनेयश्रुतेः । यश्च स्तनो मयोभूः | मय इति सुखना- म । सुखस्य भावयिता । यश्च सुम्नयुः सुम्नं सुखं परेषाम इच्छतीति सुम्नयुः । “छन्दसि परेच्छायाम्” इति क्यच् । सामान्य- विशेषविवक्षया मयोभूः सुम्युरिति विशेषणद्वयम् | सुहवः शोभनाह्वानः सराप्ययनार्थ सम्यग् आहूयमानः । काम्यमान इत्यर्थः । यश्च सुदत्रः 1So S' The Nakshatrahaipu: "वचमु". 2 S' सवराच्या सर्वेराया. ४२