पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ अथर्वसंहिताभाष्ये अपि च हे पितरः पालका: मदुक्तं वाक्यं साधु साध्विति अनुमोद- माना: पितृभूता वा हे सभासदो जनाः संगतेषु मया सह वक्तुं मि- लिनेषु वादिषु चारु न्यायोपेतं सदुत्तरं वदामिं । यथा सम्यग् वदामि तथा अनुगृहीतेत्यर्थः ॥ चतुर्थी ॥ विद्म ते सभे नाम॑ नरिष्टा नाम वा अ॑सि । ये ते के च॑ सभासद॒स्ते में सन्तु सर्वाचसः ॥ २ ॥ विद्म । ते । सभे । नाम॑ । नरिट । नाम॑ । वै । असि । । । ये । ते॒ । के । च॒ । स॒भा॒ऽसद॑ः । ते । मे॒ । सन्तु॒ । सऽर्वाचसः ॥ २ ॥ 1 - हे सभे ते तव नाम नामधेयं विद्म जानीमः । "" अ- X“विदो लटो वा इति मसो मादेशः । तन्नाम दर्शयति । हे सभे नाम । नाम्नेति यावत् । नरिष्टा । दुरिषिणा कान्तेन नसमासः । हिंसिता परैरनभिभाव्या । एतन्नामिका असि वै भवसि खलु । एकस्य वचनम् अन्यैराद्रियते तिरस्क्रियतेपि । बहवः संभूय यद्येकं वाक्यं व- देयुस्तद्धि न परैरतिलङ्गम अतः अनतिलङ्कवाक्यत्वाद् नरिष्टेति नाम स- भाया युज्यते । अतस्ते तव संबन्धिनः ये के च सभासदः सभायां सी- दन्तो विद्वांसस्ते सर्वे मे मम सवाचसः समानवाक्या: [ सन्तु] भवन्तु । न हि सभा सर्वा संभूय एकं प्रति ब्रूते अपि तु तत्रत्याः कतिपये | तेपि मद्विषये अनुकूलवाक्या भवन्तु इति प्रार्थ्यते ॥ पञ्चमी ॥ ए॒षामहं समासीनानां वच विज्ञानमा द॑दे । अस्याः सर्व॑स्याः संसो मामि॑िन्द्र भगिनं॑ कृणु ॥ ३ ॥ ए॒षाम् । अ॒हम् । स॒मऽआसी॑नानाम् । वच॑ः । वि॒िऽज्ञान॑म् । आ । दे॒दे । अ॒स्याः । सर्व॑स्याः । स॒मऽसद॑ः । माम् । इ॒न्द्र॒ । अ॒गिन॑म् | कृ॒णु ॥ ३ ॥ समासीनानाम् 'सभायाम् अवतिष्ठमानानाम् एषाम् पुरोवर्तिनां वा-