पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू० १५.]३३० सप्तमं काण्डम् । ३३५ “स्वपन्नभ्युदितोनाश्वान् वाग्यतोहस्तिष्ठेद् । आ तमितो: प्राणम् आय- च्छेदित्येके” इति [ आप ०६०२, ५.१२.१२-१५] ॥ सप्तमकाण्डे प्रथमेनुवाके तृतीयं सूक्तम् ॥ 66 "" [इति ] अथर्ववेदार्थप्रकाशे सप्तमकाण्डे प्रथमोनुवाकः ॥ नुवाके द्वे सूक्ते । तत्र 'अभि त्यम्' इत्याद्ये सूक्ते आदित- ऋतुचेन सूत्रोक्तं स्थानं गत्वा तत्र उदपात्रं संपात्य सोममिश्रं कृत्वा सारूपवत्सम ओदनं संपात्य अभिमन्त्र्य पुष्टिकामः अनीयात् ॥ 66 'तां सवितः " इति ॠचा एकवारमसूताया गोर्बन्धनरज्जुमणिं कृत्वा संपात्य अभिमन्त्य पुष्टिकामो बनीयात् ॥ 66 66 सूत्रितं हि । “अभि त्यम् [७.१५] इति महावकाशेरण्य उन्नते वि मिते माद्वारे प्रत्याद्वारे वाप्सु संपातान् आनयति । कृष्णाजिने सोमां- 'शून् विचिनोति । सोममिश्रण संपातवन्तम् अनाति । आदीप्ते संपन्नं “तां सवित: [७. १६] इति गृष्टिदाम बभाति ” इति [ कौ० ३.७] ॥ तथा सोमक्रयणानन्तरम् अभि त्यम्" इत्यनेन ब्रह्मा हिरण्यपाणि: • 66 ८८ सोमं विचिनुयात् । 'चर्मणि सोमम् अभि त्यम् इति हिरण्यपाणिर्वि- चिनोति ” इति हि वैतानं सूत्रम् [वै०३.३] ॥ "बृहस्पते सवित: " इत्यनया सूर्योदयपर्यन्तं सुप्तं ब्रह्मचारिणम् उत्था- पयेत् ॥ 66 वाग्य- तथा आधाने संभारस्पर्शनदिवसे सुप्तान् यजमानादीन अनया उ- Fथापयेत् । “अथाम्याधेयम्” इति प्रक्रम्य वैताने सूत्रितम् । ता जाग्रतो रात्रिम आसते । अपररात्रं वा बृहस्पते सवितरिति सुप्तान् बोधयेत्” इति [वै०२.१] ॥ " “धाता दधातु ” इति चतुर्ऋचेन सर्वफलकामो धातारं यजेत उपति- ठेत वा । सूचितं हि । “अदितिर्द्यौः [ ७.६] दितेः पुत्राणाम[ ७. ७ ] बृहस्पते सवितः[७.१७] धाता दधातु ” [७.१६] इति [कौ°७,१०] ॥ तथा वीरपुत्रप्रजननार्थम् अनेन चतुॠचेन गर्भिण्या उदरम् अभि- 1S' 'दिव्यंक 28 उपतिष्ठते. 66