पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ अथर्वसंहिताभाष्ये मन्त्रयेत । याम इच्छेद वीरं जनयेद् इति धार्तर्व्याभिरुदरम् अभि मन्त्रयते” इति [ कौ० ४.११ सूत्रात् ] ॥ तत्र प्रथमा ॥ अभि त्यं दे॒वं स॑वि॒तार॑मोण्यो: क॒वित्र॑तुम् । अचमि स॒त्यस॑वं रत्धाम॒भि प्रि॒यं म॒तिम् ॥ १ ॥ अ॒भि । त्यम् । दे॒वम् । स॒वि॒तार॑म् । अ॒ण्यो । क॒विऽक्र॑तुम् । अर्चामि । स॒त्यऽस॑वम् । रत्ऽधाम् । अ॒भि । प्रि॒ियम् । म॒तिम् ॥ १ ॥ 6८ 66 "> त्यं तं प्रसिद्धं देवम् द्योतनात्मकम् ओण्योः सर्वस्य अवित्र्योर्द्यावापृ- थिव्योः सवितारम् प्रसवितारम् एतन्नामधेयं देवम् अभ्यर्चामि अभिष्टौ- मि । ॐ ओण्योरिति । अवते: औणादिको निंप्रत्ययः । ज्वरत्व- र० " इत्यादिना ऊठ् गुण: । छान्दसं णत्वम् । 'उदात्तस्वरितयो: ' इति ओकार: स्वर्यते । “उदात्तयणो हत्पूर्वात्" इत्येष स्वरो व्यत्ययेन न प्रवर्तते । सवितारं विशिनष्टि । कविऋतुम् कवीनां मेधाविना- मिव ऋतुः कर्म यस्य तादृशं कमनीयकर्माणं वा सत्यसवम् सत्यानुज्ञं यथार्थप्रेरणम् रत्नधाम् रमणीयधनानां धारयितारं दातारं वा प्रियमभि प्रियं प्रेम प्रीणयितारं स्तोतारं वा अभिलक्ष्य । रत्नधाम् इति संब- न्धः । यद्वा अभि आभिमुख्येन प्रियं सर्वस्य प्रीतिकरम् अत एव म तिम सर्वैर्मन्तव्यम् । " मन्त्रे वृषेष " इति क्तिन्नुदात्त: । ई- दृशं देवम् अभ्यर्चामि । 5 अर्चतिः स्तुतिकर्मा । पादादित्वात् न निघातः ॥ द्वितीया || ऊर्ध्वा यस्यामतिर्भा अदि॑िद्युत समनि । हिरण्यपाणिरमिमीत सुऋर्तुः कृपानं स्वः ॥ २ ॥ १ K मोण्यो BDRVC. V P PJ C. 1 S' धातव्याभि niha and Darila read धातर्व्याभि. 2S णिमययः. २ A वां BSharge BLage अ य". ८ 10 वां. Knge "वां to वं. We with Bomit- तू. We with ABDKKR