पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू० १५.]३३० सप्तमं काण्डम् | ऊ॒र्ध्वा । यस्य॑ । अ॒मति॑ः । भः । अदि॑द्युत् । सवी॑मनि । हिर॑ण्यऽपाणि । अ॒मि॒िमी | सु॒ऽऋतुः कृपात् । स्वः ॥ २ ॥ "" शेष: षू प्रेरणे । यस्य च दे- अन्येभ्योपि येन सवित्रा- यस्य सवितुर्देवस्य अमतिः अमनशीला व्यापनशीला । र्गतिकर्मण औणादिकः अतिप्रत्ययः । अत एव मध्योदात्तः । तादृशी भा: दीप्ति: ऊर्ध्वा उत्कृष्टा अदिद्युतत् द्योतयति । विश्वम् इति । ॐ द्योततेर्ण्यन्तात् चङि उपधाहूस्वत्वम् । वस्य सवीमनि सवे अनुज्ञायां सत्याम् । दृश्यन्ते' इति मनिन् । छान्दसम् इटो दीर्घत्वम् छु । नुज्ञात: सुऋतु: शोभनकर्मा पुष्टिकामो ब्रह्मा वा हिरण्यपाणिः हिरण्य- हस्तः सन् कृपां कल्पनया अङ्गुल्यादिविषयया स्वः स्वर्गमदं सुखप्रदम् । सोमम् इत्यर्थः । अमिमीत मिमीते । 2' छान्दसो लङ्ः । [ त्यं प्रसिद्धम् इति पूर्वमन्त्रेण संबन्धः ] ॥ यद्वा | तसप्तमी । सुनोतेरौणादिक ईमनिन् प्रत्ययः ण्यपाणि: हितरमणीयरश्मिः हिरण्यहस्तो वा । सवितारम् उप स्तुहि” इति हि निगमः [ऋ°१,२२.५] । स्वः दिय: सविता कृपाँ कृपया पुष्टिकामं ब्रह्माणं वा आविश्य स्वयमेव मि- मीते । सोमम् इति शेषः । 2 कृपा । कृपू सामर्थ्ये । किप् । “सावेकाच: " इति विभक्तेरुदात्तत्वम् ॥ । ॐ सवीमनीति निमि- अभिषवार्थ हिर- हिरण्यपाणिम् ऊतये आ- O ३३७ 66 1 So S. See big.1.22.5, 6. ४३ अमते- तृतीया || सावीर्हि दैव प्रथमाय॑ पित्रे वर्ष्माण॑म॒स्मै वरिमार्णमस्मै । अथास्मभ्यं॑ सवितर्वार्या॑णि दि॒वोदि॑िव॒ आ सु॑वा भूरि॑ प॒श्वः ॥ ३ ॥ सावी॑ः । हि । दे॒व । म॒घमाय॑ । पि॒त्रे । व॒र्ष्माण॑म् । अ॒स्मै । व॒रिमाण॑म् । अस्मै । १ PPJCP K ऊ॒र्ध्वाः २P भा. ३ See foot-note ४ on the previous page. x B "तय..