पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २, सू° १९.] ३३४ सप्तमं काण्डम् । ३४५ अत्र द्वितीयादिपादत्रये वृष्ट्यर्थ पर्जन्यः प्रार्थ्यते । तदर्थम् आदौ अति- वृष्ट्या भूमेर्बाधा मा भूद् इति तस्याः स्थैर्य प्रथमपादे' आशास्यते । हे पृथिवि विस्तीर्णे भूमे त्वं प्र नभस्व । नभतिर्गतिकर्मा । प्र- कर्षेण संगता उच्छुसिता भव । अयम् अर्थ: । सस्यादिवृद्ध्यर्थं पर्जन्य- स्तवोपरि महतीं वृष्टिं करिष्यति तयातिवृष्ट्या त्वं शिथिलावयवा मा भ व किं तु दृढा भवेति । यद्वा । : नभ तुभ हिंसायाम् । कैयादि- कः । व्यत्ययेन शप् । कृष्ट्या प्रकर्षेण बाधिता मृदिता भव । शाल्यादिबीजवापनार्थ क्षेत्रादिकर्षणक्शवती भवेत्यर्थः । तेर्वा विकरणव्यत्ययः । हकारस्य भकार: । प्र नह्यस्व संनद्धा भवेति । एवं पृथिवीं संस्तुभ्य वृष्ट्यर्थं देव: प्रार्थ्यते । इदं पुरोवर्ति दिव्यम् दिवि भवं नभः मेघं भिन्धि विदारय । इति सामर्थ्यात् पर्जन्यः संबोध्यते । तथा कृत्वा दिव्यस्य दिवि भवस्य उद्गः उदकस्य । त्यादिना उदकस्य उदन आदेशः । कर्मार्थे षष्ठी । गम् इति वा नः अस्मभ्यं धांतं धेहि प्रयच्छ । पो लुकि “तिङां तिङो भवन्ति " इति हेस्तादेशः कारान्तरेणाह । ईशानः "पद्दन" उदकस्य भा- दधातेर्लोटि श- । एतदेव प्र- वृष्टिमदानशक्तस्त्वं हतिम जलपूर्णा भस्त्रां मेघ- रूपा वि ष्य विमुञ्च । स्यतिः उपसृष्टो विमोचने । षो अन्तक- 'ओतः श्यनि इति ओकारलोपः । यथा जलपूर्ण- हतिमुखात् महज्जलं स्रवति एवं मेघेभ्यो महतीं वृष्टिं कुर्वित्यर्थः ॥ द्वितीया ॥ र्मणि । 66 39 न ध॑स्त॑ताप॒ न हि॒मो ज॑घान॒ प्र न॑भतां पृथि॒वी जी॒रदा॑नुः । आप॑श्चद॒स्मै घृ॒तमत् दा॑रन्ति॒ यत्र॒ सोम॒ सद॒मित् तत्र॑ भ॒द्रम् ॥ २ ॥ न । घन् । त॒ापो॒ । न । हिमः | जघान् । प्र । नभताम् । पृथि॒वी । जी- रऽददा॑नुः । । । आप॑ः । चि॒त् । अ॒स्मै॒ । घृ॒तम् । इत् । स॒र॒न्ति॒ । यत्र॑ । सोमः॑ । सद॑म् । इत् । तत्रे | भद्रम् ॥ २ ॥ 1S' 'पादेथ for 'पादे. 2S' 'वृष्ट्यर्थ. BS पृष्ट्या. 1S/ संस्तोभ्य 5S धाता. ४४