पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू० २१.] ३३६ सप्तमं काण्डम् | ३४९ यत् । ते॒ । नाम॑ । सु॒ऽहव॑म् । सु॒ऽम॒नते॒ अनु॑ऽमते । अनु॑ऽमतम् । सु॒ऽदानु॑ । तेन॑ । नः॒ । य॒ज्ञम् । पि॒पृ॑हि॒ । वि॒श्व॒ऽव॒रे । र॒यिम् । नः॒ः । धेहि॒ । सु॒ऽभगे। सु॒वीर॑म् ॥ ४ ॥ हे सुप्रणीते सुप्रणयने यजमानानां धनादे: सुष्ठु प्रणेत्रि वा हे अ- नुमते ते तव सुहवम सुष्ठु ह्वातव्यम् अनुमतम् सर्वेषाम् अभिमतं सु- दानु शोभनदानम् अभिमतफलप्रदायकं यन्नाम नामधेयम् अनुमतिरू- पम् अस्ति तेन नाम्ना नः अस्मदीयं यज्ञं पिटहि पूरयं । तिपिपश्च "अ- इति अभ्यासस्य इत्त्वम् । हे विश्ववारे विश्वैः सर्वे- वरणीये किं च हे सुभगे शोभनभाग्ययुक्ते अनुमते नः अस्माकं सुवो- रम शोभनापत्यं रयिम् धनं धेहि ॥ अष्टमी ॥ एमं य॒ज्ञमनु॑मतिर्जगाम सुक्षेत्रता॑यै सुवीरता॑यै सुजा॑तम् । भ॒द्रा ह्यं स्या॒ा प्रम॑तिर्व॒भूव सेमं य॒ज्ञम॑वतु दे॒वगो॑पा ॥ ५ ॥ आ । इ॒मम् । य॒ज्ञम् । अनु॑ऽमतिः । जगाम॒ । सु॒ऽहो॒त्रता॑यै। सु॒ऽवी॒रमा॑ ये । सु॒ऽजा॑तम् । । भद्रा | हि । अ॒स्या॒ाः । मऽम॑ति । ब॒भूव॑ । सा | इ॒मम् । य॒ज्ञम् । अव॑तु॒ देवगौपा ॥ ५ ॥ अनुमतिर्देवी इमम् अनुष्ठीयमानम् अस्मदीयं यज्ञम् आ जगाम आ- गच्छतु । ४ छान्दसो लिट् । किमर्थम् । सुक्षेत्रतायै सुभू- मिलाय फलाय । सुवीरतायै शोभनपुत्रत्वरूपफलाय सुक्षेत्रपुत्रादिरूपं फ- लं दातुम् । कीदृशं यज्ञम् । सुजातम् मन्त्रद्रव्यादिना सुठु निष्पन्नम् । किं च हि यस्माद् अस्या अनुमतेः भद्रा भन्दनीया कल्याणी प्रमतिः प्रकृष्टानुग्रहबुद्धिः बभूव अतः देवगोपा देवानाम् अभ्यादीनां गोत्री सा अनुमतिः इमं यज्ञम् अवतु रक्षतु ॥ १AR ह्यस्याः We with BBDKK Sv.