पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू० २३.]३३४ सप्तमं काण्डम् । ३५१ ते । हे विश्वे सर्वे बान्धवाः दिवः धुलोकस्य पतिम् स्वामिनं सूर्य व चसा मन्त्ररूपेण स्तोत्रेण समेत संप्राप्नुत । संस्तुतेत्यर्थः । X इण् ग- तौ । लोटि तस्य तबादेश: छु । सूर्यो विशेष्यते । जनानाम् ज- न्मवतां प्राणिनाम् एकः मुख्यो विभूः स्वामी अतिथि: संततम् अतन- शीलः । अत सातत्यगमने । ऋतन्यञ्जीत्यादिना [उ०४.२] इ- थिन् प्रत्ययः । अतिथिवद् अर्ध्यादिना पूज्यो वा । पूर्व्यः पुरा- तनः ।

  • स्वार्थिको यत् ।

पुरुषम् आविवासत् । परिच- [स] सूर्य: नूतनम् पितृभूतम् इमं X विवासतिः परिचरणकर्मा । रनु । स्वीयोयम् इति अनुगृह्णात्वित्यर्थः । यद्वा पूर्व्यः । कृतम् इनयौ च " इति यप्रत्ययः । पूर्वैः पितृभिः अस्मदीयोयम इति स्वीकृतः स पुरुषो नूतनम् पुनःपुनरुदयेन अभिनवं सूर्य परिच- रतु । अथ वा पूर्व्यः स पितृभूतः नूतनम् इष्टकचितम् अभिनवं म- देशम् अभिगच्छविति । तम् एकमेव सूर्य पुरु बहुधा वर्तनि: सत्कर्म- मार्ग: अनु ववृते अनुवर्तते ॥ "S अ॒यं स॒हस्र॑मा नो॑ ह॒शे क॑वी॒ना॑ म॒तिर्ज्योतिर्विधर्मणि ॥ १ ॥ अ॒यम् । स॒हस्र॑म् । आ । नः । हशे । कवीनाम् । म॒तिः । ज्योति॑िः । विऽधं- र्मणि ॥ १ ॥ ब्रह्म: समीचौरुषसः सभैरयन् । अरेप: सचे॑तसः स्वस॑रे मन्युमत्त॑माश्चि॒ते गोः ॥ २ ॥ ब्रः । समीची: । उषसः॑ः । सम् । ऐरयन् । 66 “पूर्वैः अरेपस॑ः । सऽचे॑तसः । स्वस॑रे । मन्यु॒मन्ऽत॑माः । चि॑िते । गोः ॥ २ ॥ । एकादशी || अयं परिदृश्यमानः सर्वैः स्वात्मत्वेन अनुभूयमानो वा सूर्यः नः अस्माकं सहस्रम् । 66

    • “ कालाध्वनो: इति द्विती-

सहस्रसंवत्सरकालपर्यन्तं दृशे दर्शनाय । x “दृशे वि- 29 या । ख्ये च इति के प्रत्ययान्तत्वेन निपातितः । आ उपसर्गश्रुतेर्योग्यक्रिया- 15' विभर्गविभूः [ विभूः.