पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ अथर्वसंहिताभाष्ये ययोः विष्णुवरुणयोः ओजसा बलेन रजांसि । लोका रजा- स्युच्यन्त इति हि निरुक्तम [४१.९] । रञ्जनात्मकानि पृथिव्या शे- दीनि स्थानानि स्कभिता स्कम्भितानि । दृढीकृतानीत्यर्थः । र्लोपः । यो विष्णुवरुणौ वीर्यैः वीरकर्मभिः शत्रुजयादिरूपैः प राक्रमैः वीरतमा अत्यन्तशूरौ शविष्ठा । शव इति बलनाम । अति- शयेन बलवन्तौ । ॐ शवस्त्रिशब्दाद् इष्ठनि विनो लुक् । उभयत्र सुप आकार: । किं च यो विष्णुवरुणौ सहोभिः बलै: अमतीतो अप्रतिगतो अतिरस्कृतौ सन्तौ पत्येते । X पत्यतिरैश्वर्यकर्मा छ । ऐ- श्वर्य सामर्थ्य प्रामुतः । तादृशं विष्णुम् व्यापनशीलं देवं वरुणम् अनर्थ- निवारकं देवं च पूर्वहूतिः पूर्वाह्वानः इतरेभ्यः फलार्थिभ्यः प्रथमाह्वानोयं यष्टा अगन् गच्छतु । हविषा संयोजयतु इत्यर्थः । गमेश्छान्दसे लुङि “मन्त्रे घस” इति लेर्लुकि “मो नो धातोः” इति मकारस्य नत्वे रूपम् ॥ तृतीया || - यस्ये॒द॑ प्र॒दिश॒ यद् वि॒रोच॑ते॒ म चान॑ति॒ वि च॑ चष्ते॒ शची॑भिः । पु॒रा दे॒वस्य॒ धर्म॑णा॒ सह॑हो॑भि॒र्विष्णु॑मन् वरु॑णं पू॒र्वहू॑तिः ॥ २ ॥ यस्य॑ । इ॒दम् । म॒ऽदिशि । यत् । वि॒ऽरोच॑ते । प्र । च॒ । अन॑ति । वि । च॒ । चष्टै । शचीभिः । · पु॒रा । दे॒वस्य॑ । धर्म॑णा । सह॑ऽभिः । विष्णु॑म् । अ॒गन् । वरु॑णम् । पू- र्वऽहू॑तिः ॥ २ ॥ यस्य विष्णोः वरुणस्य च । प्रत्येकविवक्षया एकवचनम् छ । दिशि प्रदेशने आज्ञायां यद् इदं विश्वं विरोचते विशेषेण दीप्यते । मानिति च प्रकर्षेण चेष्टते च । । श्वस प्राणने । अन च इति शचीभिः कर्मभिः वि चष्टे च । ४ पश्यतिकर्मै- स्वस्वकर्तव्यं फलं वा विशेषेण पश्यति च । किं च देव- धातुः तत् । १Bचं.