पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू°२७.]३४२ सप्तमं काण्डम् । ३६१ तः ॥ युज्य इति । युजे: संपदादिलक्षणे क्विपि युग् इति पदं भ- वति । युजि योगे साधु: । “तत्र साधु : ” इति यत् ४ ॥ [ इति ] तृतीयेनुवाके प्रथमं सूक्तम् ॥ " तद् विष्णो: " इति द्वितीयं सूकम् । तत्र आद्ययोॠचोः सर्वसंप- त्कर्मणि "विष्णोर्नु कम्' इत्यत्र विनियोगोऽभिहितः ॥ 66 ८८ दर्शपूर्णमासयो: “वेदः स्वस्तिः” इति वेदं विमुञ्चेत् । “वेदः स्व- स्तिरिति वेदं विचृतति" इति [वै० १. ४] वैतानसूत्रात् ॥ प्रायणीयेष्ठौ अनया स्वस्तियागम् अनुमन्त्रयेत । 'प्रायणीयायां पथ्या- 'पथ्या रेवतीर्वेदः स्वस्ति: ” इति [वै० ३. 66 याः स्वस्तेः " इति प्रक्रम्य ३] सूत्रितम् ॥ “ अग्ना- सर्वव्याधिभैषज्यार्थ व्याधितशरीरं मौज्जैः पाशै: पर्वसु बड्डा विष्णू” इति डाभ्यां शरपिञ्जलीभिः सह उदकघटं संपात्य अभिमन्य व्याधितम् आप्लावयेद् अवसिञ्चेद् वा । तद् उक्तं संहिताविधौ । “अ- नाविष्णू [ ७.३० ] सोमारुद्रा [ ७.४३ ]” इति प्रक्रम्य मौजेः पर्वसु ब- ड्डा पिञ्जुलीभिरासावयत्यवसिञ्चति" इति [ कौ० ४.४] ॥ तथा सर्वसंपत्कामः अनेन द्व्यूचेन अग्नाविष्णू यजेत उपतिष्ठेत वा । [ कौ० ७.१०] ॥ 66 गोदानाख्ये संस्कारकर्मणि "स्वाक्तम" [१] इत्यनया अञ्जनम् अ- भिमन्त्र्य ब्रह्मचारिणोऽक्षिणी अभ्यञ्ज्यात् । 'आयुर्दा: [२.१३] इति गो- दानं कारयिष्यन्” इति [ कौ० ७.४] मक्रम्य 'स्वाक्तं म इत्यनक्ति इति [ कौ०७, ५ ] हि सूचितम् ॥ 66 "" पशावज्यमानं यूपम् अनया ब्रह्मा अनुमन्त्रयेत । “स्वाक्तं म इत्य- ज्यमानम् " इति वैतानसूत्रात् [वै०२.६] ॥ " ८८ " आभिचारकर्मणि “इन्द्रोतिभिः " [१] इत्यनया अशनिहतवृक्षसमिधम् आध्यात् ॥ "" उपनयने आयुष्कामस्य माणवकस्य मूर्धानम् “उप प्रियम्' इत्य- नुमन्त्रयेत । 'आवतस्ते [ ५.३०.१] उप प्रियम् [७.३३] अन्तकाय मृ 66