पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ अथर्वसंहिताभाष्ये 66 " ‘त्मनः क्यच्” छ। घृतपदी घृतं पदे यस्याः सा । यत्रयत्र न्य- क्रामत् तत्र घृतमपीड्यत तस्माद् घृतपद्युच्यते” इति तैत्तिरीयश्रुतेः [तै ० सं०२, ६.७.१] । शक्करी शक्ता फलदाने समर्था । निपि “वनो र च" इति ङीब्रेफो स्यास्तादृशी वैश्वदेवी विश्वेषां देवानाम् इयं विश्वदेवात्मिका इडा नाम धेनुः यज्ञम् अस्मदीयम उपास्तृत सर्वत्र विस्तृतं करोतु । आच्छादने । छान्दसे लुङि सिचो लुकि रूपम् ४ ॥ चतुर्थी ॥ वे॒दः स्व॒स्तिने॑ष॒णः स्व॒स्तिः प॑र॒शुर्वेदिः पर॒शुः स्व॒स्ति । ह॒वि॒ष्कृतो॑ य॒ज्ञिया॑ य॒ज्ञमा॒ास्ते दे॒वासो॑ य॒ज्ञमि॒मं जु॑षन्ताम् ॥ १ ॥ वे॒दः । स्व॒स्ति । द्रुऽघा॒नः । स्व॒स्तिः । प॒र॒शुः । वेदि॑ः । प॒र॒शुः । नः॒ः । स्वस्ति । ॐ शके: सोमपृष्ठा सोमः पृष्ठे य- ह॒वि॒िऽकृत॑ । य॒ज्ञिया॑ । य॒ज्ञऽका॑माः । ते । दे॒वास॑ः । य॒ज्ञम् । इ॒मम् । जुषन्ताम् ॥ १ ॥ अयं "" वेदो नाम दर्भमुष्टिः स्वस्तिः अविनाशहेतुः अस्माकं भवतु । स्वस्तिशब्दो निपातो गुणमात्रे अविनाशे वर्तते । अत्र मतुब्लोपाद् गु णिनि अविनाशहेतौ वर्तते । अत एव सुवुत्पत्तिः । या सुपूर्वात अ स्ते: क्तिनि भूभावाभावश्छान्दसः । दुघण: दु: दुमो हन्यते अने- नेति दुघण: लवित्रादिः । *" करणेयोविद्रुषु इति अप् घत्वं स च स्वस्तिः अविनाशहेतुर्भवतु | परशुः पर्शु: पार्श्ववङ्गिः नृणादिच्छेदनी वेदि: हविरासादनाधारभूता परशुः वृक्षच्छेदनसाधनभू- तश्च नः अस्माकं स्वस्तिः अविनाशहेतुर्भवतु । किं च हविष्कृतः ह- विःसंपादका यज्ञियाः यज्ञार्हा यज्ञकामाः यज्ञं कामयमानाः । अथ वा हविष्कृतः । ऋ षष्ठ्यन्तं पदम । हंवि: संपादकस्य मम यज्ञ- २ J Cr पर॑शुः, १ ABDESC- परं°. We witl: KKVPPV. 1S' विस्तृतां 2S' °सदना° 3S' स्वस्ति. .