पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू° ३३.]३४६ सप्तमं काण्डम् | अष्टमी ॥ इन्द्र॒तिभि॑र्बहुलाभि॑नो॑ अ॒द्य या॑वच्छ्रेष्ठाभिर्मघवन्छूर जिन्व | यो नो॒ द्वेष्ट्यध॑र॒ सस्प॑दीष्टि॒ यमु॑ वि॒प्मस्तमु॑ प्रा॒णो ज॑हातु ॥ १ ॥ इन्द्र॑॑ । ऊ॒तिऽभि॑िः । ब॒हुलाभि॑ः । न॒ः । अ॒द्य । या॒व॒ऽश्रेष्ठाभि॑ः । म॒ष॒ऽव॒न् । शूर | जिन्व । यः । नः॒ । द्वेष्टि॑ । अर्धरः । स । प॒ष्टु | यम् । ऊ॒ इति॑ । द्वि॒ष्मः । तम् । ऊं इति॑ । प्रा॒णः । ज॒ातु १॥ ३६७ हे इन्द्र बहुलाभि: बह्वीभिः ऊतिभिः रक्षाभिः अद्य इदानीं नः अ- स्मान् । पालयेति शेषः । हे मघवन् धनवन हे शूर शौर्यवन् इन्द्र श्रेष्ठाँभि: प्रशस्यतमाभिस्ताभिरूतिभिः यावत् साकल्येन अस्मान् जिन्व प्रीणय । ऋजिवि प्रीणने । इदिवात् नुम् । यः शत्रुः नः अ- स्मान् द्वेष्टि हिनस्ति सः अधरः अधोमुखः सन् पदीष्ट पतनु । हितिक: सकारश्छान्दसः । यं च शत्रुं वयं द्विप्मस्तं तदीयः प्राणो जहानु परित्यजतु । ओहाक् त्यागे । जुहोत्यादित्वात् शप: लुः । "श्लौ " इति द्विर्वचनम् । 'तिङतिङ : ” इति निघातः ॥ हैं सां. 66 " नवमी ॥ उप॑ प्रि॒यं पनि॑िनतं युवा॑नमाहुती॒वृध॑म् । अग॑न्म विध॑तो॒ नमो॑ दीर्घमायु॑ः कृणोतु मे ॥ १॥ उप॑ । प्रि॒यम् । पनि॑प्नतम् । युवा॑नम् । आ॒हुति॒ऽवृध॑म् । अग॑न्म । विभू॑तः । नर्मः । दी॒र्घम् । आयु॑ः । कृ॒णोतु । मे । १॥ प्रियम् सर्वेषाम् इष्टं मीणंनकारिणं वा पनिम्नतम् शब्दायमानं स्तूय- मानं वा । पण व्यवहारे स्तुतौ च । पन च इत्यस्माद् यङ्कुगन्ता- च्छतरि छान्दसी रूपसिद्धिः हु । युवानम् फलस्य मिश्रयितारं नि- त्यतरुणं वा आहुतिवृधम् आज्याद्याहुतिभिर्वर्धमानम् अनमः नम- १ A °वञ्छू॰. R वैंछू. We with BDKKŚvcs.