पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू० ३५.]३५०. सप्तमं काण्डम् | ३६९ '३६] इति न विजायेश्वरीमूत्रम् अश्ममण्डलाभ्या संघृष्य भक्तेऽलं- 'कारे । सीमन्तम् अन्वीक्षते” इति [ कौ॰ ४.१२ ] ॥ 66 अभिचारकर्मणि “अमे जातान्" इति द्वाभ्याम् ऋग्भ्याम् अशनि- हतवृक्षसमिध आदध्यात् ॥ ८८ अग्निचयने पञ्चम्यां चितौ असपलेष्टकाम उपधीयमानाम " अग्ने जा- तान्” इति द्वाभ्याम् ऋग्भ्यां ब्रह्मा अनुमन्त्रयेत । “अग्ने जातान् इति द्वाभ्यां पञ्चम्यां चितावसपलेष्टका निधीयमानाः" इति [वै० ५.२] हि वैतानं सूत्रम् ॥ 66 विवाहे चतुर्थदिवसे “अक्षो नौ” इत्यनया वरवध्वौ अन्योन्यम् अक्षिणी अञ्जाताम् । “अक्षौ नाविति समजाते” इति [ कौ० १०. ५ ] सूत्रम् ॥ [सौभाग्यसंवन]नकर्मणि "इदं स्वनामि” इति पञ्चचेंन सौवर्चलमूलं संपात्य अभिमन्य बनीयात् ॥ तथा तत्रैव कर्मणि अनेन पञ्चर्चेन शङ्खपुष्पीपुष्पम् अभिमन्य स्त्रियाः शिरसि बनीयात् ॥ 66 “ इदं खनामीति सौवर्चलम् ओषधिवत् शुक्लप्रसूनं शिर॑स्युपवृत्य ग्रामं प्रविशति ” इति सूत्रम् [कौ॰४, १२] ॥ तत्र प्रथमा ॥ अने॑ जा॒तान् प्र णु॑दा मे स॒पान् प्रत्यजा॑तान् जातवेदो नुदस्व । अधस्प॒दं कृ॑णुष्व॒ ये पृ॑ह॒न्यवोना॑गस॑स्ते व॒यमदि॑तये स्याम अग्ने॑ । जा॒तान् । प्र । नु॒द॒ । मे॒ । स॒ऽपना॑न् । प्रति॑ । अजा॑तान् । जातऽवे- दः । नु॒द॒स् । अ॒धऽप॒दम् । कृणुष्व॒ । ये | गृ॒न्यः । अना॑गस । ते' । व॒यम् । अदि॑न- । ये | स्याम ॥ १ ॥ १ D °जोतांजा°. We with ABBKKRSVCS. २ ABBDKKRIPPCr °ना॑गसस्ते. C+ °ना॑गस॒स्ते correciel to नगसस्ते. We with J. ३ PÞते. 1S' विजायेत अश्वतरी. 2S भक्तालंकार. We with Kausika. 3 We supply this from the Kesari. 1S शिरस्यपिहत्य. We with Kausika. ४७