पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० अथर्वसंहिताभाष्ये हे अने मे मदीयान् जातान् निप्पन्नान् सपलान् शत्रून् प्र णुद प्र- कर्षेण प्रेरय अतिदूरम् अपसारय ॥ तथा हे जातवेदः जातानां वेदितः जातप्रज्ञ वा अजातान् अनुत्पन्नान् उत्पत्स्यमानान् शत्रुपुत्रान् प्रति नुदस्व विनाशय ॥ किं च ये शत्रवः पृतन्यवः संग्रामेच्छवः । पृतनाशब्दाद् तान् इच्छायां क्यचि “कप्यध्वरपृतनस्यचि लोपः” इति अन्त्यलोपः । अस्माभिः सह योद्धुम् इच्छून सपलान् अधस्पदम् पादस्याधस्ताद् देशे कृणुष्व कुरु । मदीयपादाध: प्रदेशवर्तिनः कुरु । एवं शत्रुबाधा प्रार्थिता । अथ तद्दोषपरिहारश्चतुर्थपादेन प्रार्थ्यते । ते तादृशाः शत्रुपीडाकाङ्क्षिणो ४ पुत्रादिसाहित्यं वक्तुं बहुवचनम् ४ । ति: अखण्डनीया पृथिवी अदीना वा देवमाता तस्यै वयम् । अदितये अदि- षष्ठ्यर्थे 64 । चतुर्थी छु । अदित्या: प्रसादाद् अनागस: स्याम पापरहिता भवे- म । अयम् अर्थः । भूमिर्हि पुण्यकृतः स्वस्योपरि चिरकालम् अवस्था- पयति पापकृतस्तिरस्करोति । अतः अत्र शत्रुपीडाकाङ्गिणोपि अस्मान् तत्पापपरिहारेण भूमिश्विरकालम् अवस्थापयविति प्रार्थ्यते । शत्रुहनना- र्थम् अग्ने: प्रार्थनाद् वा तन्माता अदितिः पापरहितान् अस्मान करो- लिति आशास्यते । यद्वा अदितये अखण्डितत्वाय अदीनवाय अनभि- शस्तये वा अनागसः स्यामेति ॥ द्वितीया || प्रान्यान्स॒पत्न्सह॑सा॒ सह॑स्व॒ प्रत्यजा॑तान्ं जातवेदो नुदस्व । इ॒दं रा॒ष्ट्रं पि॑िपृ॑हि सौभ॑गाय॒ विश्व॑ ए॒न॒मनु॑ मदन्तु दे॒वाः ॥ १ ॥ प्र । अ॒न्यान् । स॒ऽपत्ना॑न् । सह॑सा । सह॑स्वं । प्रति॑ । अजा॑तान् । जा॒त॒ऽवे॒- दः । नु॒द॒स्वः॑ । इ॒दम् । रा॒ष्ट्रम । पि॒पृ॑हि । सौभ॑गाय । विश्वे॑ । ए॒न॒म् । अनु॑ । म॒द॒न्तु॒ । दे॒वाः ॥ १ ॥ १ Only Klas जोतांजा. २ C. विग्रहि changed to पिवृहि. We with the rest of our anthorities ३ PCP सहस्व. We with PJK. ४C पि॒िपृहि ५P म॒द॑ति॒ 1 S' तमोपपरि.