पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू°३९.]३५४ ३७५ बल- कृतवती । यद्वा असुरः असुमान् । रो मत्वर्थीयः । वान् पुलोमाख्यः । तस्येयम् आसुरी शची । शेषं पूर्ववत् । तेन भेष- जेन अहम् हे पते त्वां नि कुर्वे स्वाधीनं कुर्वे । यथा येन प्रकारेण ते तव सुप्रिया अत्यन्तं प्रिया असाधारण्येन प्रीतिजननी असानि भवानि । तथा नि कुर्वे इति संबन्धः । अस्तेर्लोटि 'आडुत्तमस्य पिच्च” इति आडागम: x ॥ सप्तमं काण्डम् | नवमी ॥ प्रतीची सोम॑मसि प्रतीच्युत सूर्य॑म् । प्र॒तीच॒ विश्वा॑न् दे॒वान् तां त्वा॒च्छाव॑दामसि ॥ ३ ॥ प्र॒ । सोम॑म् । अ॒ । प्र॒ची॑ । उ॒त । सूर्य॑म् । प्र॒ती । विश्वा॑न् । दे॒वान् । ताम्।। अच्छ॒ऽआव॑दामसि ॥ ३ ॥ ङीप् । र्घः । । अनया प्रकृता शङ्खपुष्प्याख्या ओषधिः स्तूयते । हे ओषधे सोमम् प्रतीची वशीकरणार्थं प्रत्यगञ्चना असि भवसि । उत अपि च सूर्यम सुष्ठु प्रेरकम आदित्यं प्रतीची भवसि । अहोरात्राभिमानिनोः सूर्याचन्द्र- मसोः अभिमुखा भवसीत्यर्थः । किं बहुना विश्वान् देवान प्रतीची अ- मतिपूर्वात् अञ्चतेः किन् । “अञ्चतेश्योपसंख्यानम्” इति " इति अकारलोपः । “चौ” इति पूर्वपदस्य दी- यत एवम् अतः तां सर्वदेववशीकरणसमर्थी वा वाम अ- च्छावदामसि पतिरुचिकरणाय अभिमुखं स्तुमः । मुटु " अच्छ ग- त्यर्थवदेषु ” इति अच्छशब्दो गतिसंज्ञकः ॥ सि । 66 अच: 'दशमी ॥ अ॒हं व॑दा नेत् त्वं स॒भाया॒मह॒ त्वं वंद॑ । ममेद॑स॒स्त्वं केव॑लो नान्यास कीर्तया॑श्च॒न ॥ ४ ॥ अ॒हम् । व॒द॒ामि॑ । न । इत् । त्वम् । सभाया॑म् । अह॑ । त्वम् । वंदे । १ P P J वदानि We with ABBDKKRSVCs Cr. a Such is the accent of ३ B ममेद॑स॒º. We with ABDKKRŚ v Cs. all our MSS. and vaidikas.