पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू० ४०.] ३५५ सप्तमं काण्डम् | ३७७ चतुर्थेनुवाके त्रीणि सूक्तानि । तत्र दिव्यं सुपर्णम्” इति आद्यसू- के आद्ययर्चा पुष्टिकर्मणि वृषभवपया इन्द्रं यजेत | "दिव्यं सुपर्णम् इ- त्यृषभदण्डिनो वपयेन्द्रं यजते" इत्यादि [ कौ॰३.७] सूत्रम् ॥ अन्वारम्भणीयेष्टौ सारस्वतं पुरोडाशं यस्य व्रतम् " इति अनुमन्त्र- येत । “ सरस्वत्यै च चरुं सरस्वते द्वादशकपालं सरस्वति व्रतेषु [७. .७०] यस्य व्रतम् ” [७, ४१] इति वैतानं सूत्रम [ वै०२. ४] ॥ " " 66 अंति ध- नवगृहकरणार्थं भूशुद्धये “ अति धन्वानि ” इति द्वाभ्याम् ऋभ्यां गृहनिर्माणस्थाने श्येनदेवताकं चरुं जुहुयात् । सूत्रितं हि । न्वानीत्यवशान निवेशनानुचरणानिनयनेज्या" इति [कौ० ५.७] ॥ अग्निष्टोमे हविर्धाने पुरोडाशपिण्डावापानन्तरम् उप्तान् पिण्डान् “श्ये- नो नृचक्षा: इति अनुमन्त्रयेत । सूत्रितं वैताने । हविर्धानं यथा- चमसं दक्षिणत: ” इति प्रक्रम्य “एतं सघस्पा: [ ६.१२३] श्येनो नृच- झा: [७.४२.२] इत्यनुमन्त्रयते” इति [ वै० ३.१२] ॥ 66 2 सर्वव्याधिभैषज्यार्थी व्याधितशरीरं मौजैः पाशै: पर्वसु बड्डा “सोमा- रुद्रा" इति द्वाभ्यां शरपिञ्जलीभिः सह उदकघटं संपात्य अभिमन्त्र्य व्याधितम् आलावयेत् अवसिञ्चेद् वा । तद् उक्तं संहिताविधौ । नाविष्णू [७.३०] सोमारुद्रा [ ७.४३]” इति प्रक्रम्य " मौज्जैः पर्वसु व ड्डा पिञ्जुलीभिरामावयत्यवसिञ्चति” इति [ कौ॰ ४.8 ] ॥ 66 अ- 66 तथा सर्वसंपत्कामः अनेन ब्यूचेन सोमारुद्रौ यजेत उपतिष्ठेत वा ॥ मिथ्याभिशस्तस्य लोकनिन्दानिवृत्त्यर्थं 'शिवास्ते " इत्यनया ओदनं मन्थं वा अभिमन्य दद्यात् ॥ ८८ तथा अनयैव द्रुघणमणिं तदाकृतिं पलाशायोलोहहिरण्यानाम् अन्य- तमस्य मणि वा संपात्य अमिय बनीयात् ॥ सूत्रितं हि । “उतामृतासुः [ ५.१.७] शिवास्ते [७.४४] इत्यभ्या- 'ख्याताय प्रयच्छति । द्रुघणशिरो बनाति । प्रतिरूपं पलाशायोलोहहि- इति [ कौ० ५.१०] ॥ "रण्यानाम् "" 1S' omits च. We with the Faiting. 2S' अतिधन्वानी त्यावसनानिवेशानुचरणा- निःश्येनेज्येति. We with Kausika. BS' दृघण° 1.S' इत्याश्या.. ४८