पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू° ४१.]३५६ सप्तमं काण्डम् | ३७९ लुक् । 66 उदकवन्तं बृहन्तम् महान्तम् अपां गर्भम् मध्यभूतम ओ- षधीनां वृषभम् वर्षितारं वृद्धिकरम् । उपलक्षणम् एतत् । सर्वेषामपि वृषभम् । यद्वा अपां वृषभम् ओषधीनां गर्भम् । अभीपत: अभिगताः सर्वतः संगता आपोस्मिन्निति । "ऋक्पूरब्यू: " इति अप् समा- सान्तः । 'व्यन्तरुपसर्गेभ्योप ईत्” । आद्यादित्वात् तसिः । स- र्वतो वृष्ट्या तर्पयन्तम् । विश्वम इति शेषः । यद्वा । क्किप् । छान्दसम् उपसर्गस्य दीर्घत्वम् । कामान् सर्वप्राणिनो वृष्ट्या तर्पयन्तं रयिष्ठाम धनवति प्रदेशे तिष्ठन्तम् ए- वंगुणकं सरस्वन्तं देवं नः अस्मदीये गोष्ठे गोनिवासस्थाने आ स्थापयाति आस्थापयतु । इन्द्र इति विनियोगाद् अवगम्यते । सरस्वांस्तु मन्त्रान्त - रप्रसिद्ध्या । आस्थापनकर्तृत्वेन इन्द्रस्यैव प्राधान्यात् तस्यैव यष्टव्यत्वम् ॥ द्वितीया ॥ X गतौ । अभिपतनशीलान् वृष्टि- > यस्य॑ व्र॒तं पशवो यन्ति॒ सर्वे यस्य॑ व्रत उपतिष्ठ॑न्त आपः । यस्य॑ व्र॒ते पु॑ष्ट॒पति॒र्नवि॑िष्ट॒स्तं सर॑स्वन्त॒मव॑से हवामहे ॥ १ ॥ यस्य॑ । व्र॒तम् । प॒शवः॑ । यन्ति । सर्वे । यस्य॑ । व्र॒ते । उ॒प॒ऽतिष्ठ॑न्ते । आप॑ः । यस्य॑ । व्र॒ते । पु॒ट॒ऽपति॑ । नि॒िऽवि॑ष्टः । तम् । सर॑स्वन्तम् । अव॑से । ह॒- वामहे ॥ १ ॥ यस्य सरस्वतो व्रतम् कर्म सर्वेपि पशवो यन्ति अनुगच्छन्ति । तन्नि- मित्तत्वात् पुष्टेः । यस्य च व्रते कर्मणि आपः उपतिष्ठन्ते परस्परं संग- च्छन्ते । तन्निमित्तत्वाद् वृष्टेः । “अकर्मकाञ्च” इति आत्मनेप- दम । यस्य च व्रते कर्मणि पुष्टिंपतिः तत्तत्पोषणपतिर्निविष्टः । तदधीनत्वाद् वृष्टे: पुटेश्च । तं तादृशं सरस्वन्तम् एतन्नामानं देवम अ- बसे रक्षणाय नृत्यर्थ वा हवामहे आह्वयामः ॥ १ A पुष्ट 1S' स्वरस्वतं. 2S आस्थापनेन कर्तृ BS सरस्वतम्.