पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० अथर्वसंहिताभाष्ये तृतीया ॥ आ प्र॒त्यञ्च॑ दा॒शुषे॑ द॒ाश्व॑से॒ सर॑स्वन्तं पुष्टुपति॑ रयी॒ष्ठाम् । रा॒यस्पोषं॑ श्रव॒स्युं वसा॑ना इह हुवेम॒ सद॑नं रयी॒णाम् ॥ २ ॥ । आ । प्र॒त्यञ्च॑म् । दा॒शुषे॑ । द॒श्व॑स॑म् । सर॑स्वन्तम् । पुष्ट॒ऽपति॑म् । र॒यि॒ऽस्थाम् । रा॒यः । पोष॑म् । श्र॒व॒स्युम् । वसा॑नाः । इ॒ह । हु॒वे॒म॒ । सद॑नम् । र॒- यीणाम् ॥ २ ॥ प्रत्यञ्चम् प्रत्यगञ्चनं हविर्दत्तवतः प्रीणयितुम् अभिमुखं गच्छन्तं दाशुषे हविर्दत्तवते यजमानाय दाश्वांसम् इष्टफलं प्रयच्छन्तम् । "दाश्वान साह्वान ०" इति कसौ निपातितः । पुष्टपतिम् पोषणपति रयिष्ठाम् धनस्थाने तिष्ठन्तं रायस्पोषम रायो धनस्य पोषं पोषकम् । पुष पुष्टौ । पचाद्यच् । श्रवस्युम् । श्रव इत्यन्ननाम श्रूयत इति यास्क: ॐ विवा- [ नि० १०. ३] । तद् यजमानानां दातुम् इच्छन्तं रयीणाम धनानां स- दनम् नित्यनिवासस्थानम् एवंविधं सरस्वन्तं देवं वसानाः | सते; परिचरणकर्मत्वाद् अत्र केवलोपि वसतिः परिचरणार्थः । विरादिना परिचरन्तः । वस्तेरादादिकात हेत्वर्थे शानच् रिचरणाद्धेतोः । इह अस्मिन् कर्मणि आ हुवेम आह्वयेम । यते: लिड्याशिष्यङ्” । “बहुलं छन्दसि” इति संप्रसारणम् ४ ॥ चतुर्थी | । 66 "ह्व- अति॒ धन्वा॒न्यत्य॒पस्त॑तर्द श्ये॒नो नृ॒चक्ष अवसानद॒र्शः । तर॒न् विश्वा॒न्यव॑रा॒ रजा॑सीन्द्रेण॒ सख्या॑ शि॒व आ ज॑गम्यात् ॥ १ ॥ अति॑ । धन्वा॑नि । अति॑ । अ॒पः । र्दु । श्ये॒नः । नृ॒ऽचः । अ॒व॒सा॒- नदर्शः । i तर॑न् । विश्वा॑नि । अव॑रा | रजांसि | इन्द्रेण | सख्यो । शिवः । आ । 1 जगम्यात् ॥ १ ॥ १ R द्रावांसं. We with ABBDKKsvc. २Fo we with PPJ Cr.