पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ४. सू° ४४.]३६३ सप्तमं काण्डम् । ३८७ 66 पूर्णमासयागे “राकाम अहम्” इति द्व्यचेन राकां देवीं परिगृह्णीयात् ॥ 'कुहूं देवीम् [७. ४९] यत् ते देवा अकृण्वन् भागधेयम् [७.८४] इत्य- 'मावास्यायाम् । राकाम अहम् [७. ५०] पूर्णा पश्चात् [७.८५] इति पौर्णमास्याम्” इति वैतानसूत्रात् [वै०१.१] ॥ 66 ८८ ८८ दर्शपूर्णमासयोः पत्नीसंयाजेषु “देवानां पत्नीः” इति द्व्यचेन देवप लीयागम् अनुमन्त्रयेत । “सं वर्चसा [ ६. ५३.३] देवानां पत्नी: [७.५१ ] सुगार्हपत्यः [१२.२.४५] इति पत्नीसंयाजान्" इति हि वैतानं सूत्रम [वै०१.४] ॥ तत्र प्रथमा || अग्नेरि॑वास्य॒ दह॑तो द॒ावस्य॒ दह॑त॒: पृथ॑क् । ए॒तामे॒तस्ये॒र्ष्यामु॒ग्निमि॑व शमय ॥ १ ॥ अ॒ग्नेऽइ॑व । अ॒स्य॒ । दह॑तः । दा॒वस्य॑ । दह॑तः । पृथ॑क् । ए॒ताम् । ए॒तस्य॑ | ई॒र्ष्याम् । उ॒द्वाँ । अ॒ग्निम्ऽइ॑व । श॒मय॒ ॥ १ ॥

अमेरिव दहतः क्रोधेन मदीयकार्याणि विनाशयतः अस्य पुर:परिह- श्यमानस्य ईर्ष्यालो तथा पृथक् प्रत्येकं प्रतिपदार्थ दहतः भस्मीकुर्वतो दावस्य । अत्र उपमावाचक इवशब्दोऽध्याहार्यः । दावस्य अग्नेरिव पृ- थक् दहतः एतस्य पुरोवर्तिनः क्रुध्यत: पुरुषस्य । पुरोवर्तिनम् ईर्ष्या- लुम् इदमेतच्छन्दाभ्याम् अङ्गुल्या निर्दिशति । तादृशस्य पुरुषस्य एतां मद्विषये प्रयुज्यमानाम् ईर्ष्याम् उद्गा उदकेन । “ पद्दन्नोमास्” " इत्यादिना उदकस्य उदन्भावः । तप्तपरशुकथितेनोदकेन शमय शान्तां कुर्विति ईर्ष्यानिवारको देवः संबोध्यते । तत्र दृष्टान्तः । अग्नि- मिवेति । यथा अग्निं ज्वलन्नम् उद्गा उदकेन शमयन्ति तद्वत् ॥ द्वितीया ॥ सिनी॑वाल॒ पृथ॑टुके या दे॒वाना॑मसि स्वसा॑ । १ B appears to read त्वा° clhanged स॒त्ता BDRS दवाना". We witlh AKKC.. KR B "मृत्ता". "मुत्ता". "मुन्ना". PPJ उत्बा. C. उत्ता. We withwayana. ADKSV r". C- भु- "मुन्ना". २B मिमिव ३