पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ अथर्वसंहिताभाष्ये जुषस्व॑ ह॒व्यमाहु॑तं प्र॒जां देवि दिदिडि नः ॥ १ ॥ सिनी॑वाल | पृथ॑ऽस्तुके । या । दे॒वाना॑म् । अ॑सि॒ । स्वसा॑ । जुषस्व॑ | ह॒व्यम् । आऽहु॑तम् । प्र॒ऽजाम् । दे॒व । दि॒दि॒व । नः॑ः ॥ १॥ दृष्टचन्द्रा अमावास्या सिनीवाली स्त्रीत्वेन रूप्यते । हे सिनीवालि । अत्र यास्कः । सिनम् अन्नं भवति सिनाति भूतानि वालं पर्व वृणो- नेस्तस्मिन्नन्नवती वालिनी वा वालेनैवास्याम अणुवाञ्चन्द्रमा सेवितव्यो भवतीति वेति [ नि० ११.३१] । पर्वण्यन्नवतीति अल्पकलचन्द्रोपेतेति वे- ति तस्यर्थ: । तादृश हे सिनीवालि पृथुष्टुके पृथुजघने पृथुकेशस्तुके वा। स्त्यायतेः स्तुकशब्दः । बहुभिः संस्तुते वा । प्रस्तौ तेर्निष्ठातकारस्य वर्णोपजनश्छान्दसः ४ । या त्वं देवानां स्वसा स्व- थं सारिणी वृष्ट्यादिना असि भवसि भगिनी वा समानकार्यत्वात् सा त्वम् आहुतम् अभिमुखं प्रक्षिप्तं हव्यम् हवि: जुषस्व सेवस्व । किं च हे देवि सिनीवालि नः अस्माकं प्रजाम् पुत्रादिकां दिदिदि उपचिनु । दे- हीत्यर्थः । दिहेर्दिशतेर्वा लोटि शपः शुः ॥ तृतीया || या सु॑वा॒ाहुः स्व॑मु॒रिः सु॒षूमा॑ बहुसूव॑री । तस्यै विश्पत्न्यै ह॒विः सिनीवा॒ाल्यै जु॑होतन ॥ २ ॥ या । सुऽबाहुः । सुऽअङ्गुर । सु॒ऽसूमा॑ । ब॒हुऽसूव॑री । तस्यै । विश्पत्न्यै | हविः । सिनीवाल्यै | जुहोतन ॥ २ ॥ या सिनीवाली सुबाहु: सुपाणि: स्वगुरि: शोभनाङ्गुलि: सुषूमा सु- योनिः । सूते: सूमशब्द: । सुष्ठु प्रसवित्री वा । बहुसूवरी बह्वीनां प्रजानां सवित्री । सूतेः कनिष् । “वनो र च” इति डीफो । तस्यै सिनीवाल्यै विश्पत्न्यै विशां प्रजानां पालयि- “विभाषा सपूर्वस्य” इति पत्युर्नकारः । अयस्मयादित्वेन त्र्यै । २ PP दि॒द्धिः १ P अ॒सि॒ Cr असि॑ changed to अ॒ We with P J. word! We with J C. ३ P बाहु. ias one